SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ अध्याय 23 हरिणी जयति परमं ज्योतिजैत्रं कषाय महाग्रहग्रहविरहिता कम्पोद्योतं दिवनिशमुल्लसत् । ज्वलति परितो यस्मिभावा वहन्ति तदात्मनाहुतवहहला खंडग्रासीकृतेन्धनवत् समम् ॥1 ॥ त्वसि भगवन् विश्वव्यापी प्रगल्भपिद्रुमो मृदुरसदृशप्रज्ञोन्मेषै स्खलद्भिखंजन: । तदलमफलं वाक्यक्रीडाविकार विडम्बनैः कतिपयपद न्यासैराशुत्वयीश विशाम्ययम् ॥12 ॥ किमिदमुद यत्यानन्दौधैर्मनांसि विद्युर्णयन् सहजमनिशं ज्ञानैश्वर्य चमत्कृतिकारितैः । प्रसभविलसद्वीर्यारम्भप्रगल्भ गभीरया तुलयनि दृशा विश्वं विश्वं यदित्यवहेलया ॥3 ॥ ललितललित रात्मन्यासैः समग्रमिदंजगत् त्रिसमयलसद्भवव्याप्त समंज्वलयन्नयम् । तदुपधिनिभाद् वैचित्र्येण प्रपञ्चय चिदेकतां ज्वलसि भगवन्नेकान्तेन प्रसहयनिरिन्धतः ॥14 ॥ समपतितया स्फीतस्फीतोद्विलासलसदृशा स्वरसकुसुमा विश्वं विश्वात्तवेश विचिन्वतः । किमपि परनो नान्यस्तत्त्वग्रहं प्रतिपद्यते विकसति परंभिन्नाभिन्ना दृगेव समन्नताः ॥15 ॥ इदमति भरान्नानाकार समं रनपयन् जगत्परिणति मिनो नानाकारैस्तवेशचकारस्त्ययम् । तदपि सहजव्याप्त्या रून्धन्नवान्तरभावनाः स्फुरति परितोऽप्येकाकारश्चिदेकमहारसः ॥ ॥ सममुदयतः शान्तातङ्कः स्वभावविलासिभिश्विदचलाकलापुत्रैः पुञ्जकृतोत्मविशुद्धिभिः अयमभिरक्षोभारम्भः स्फुटानुभवस्तव प्रलयमगपरित्रत्राकारः कषायपरिग्रहः ॥7 ॥
SR No.090121
Book TitleChaturvinshati Stotra
Original Sutra AuthorN/A
AuthorMahavirkirti
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages327
LanguageHindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy