________________
[2]
उदयसि यदा ध्वस्ताधारं भरात् परितोऽस्खलत्पविततामिदं सम्यक्सविदितानमुदचयन् अयमभिभवन्नन्तस्तत्व जनस्य निराश्रयष्टसितिपद्ग्रन्धिगढिस्तदा प्रविलियने॥8॥ विषयततयो भान्त्यो त्यन्यं विमुक्तपरिग्रहे भवति विकृतव्यापाराय प्रभो न भवन्त्यभूः। प्रकृतिमभितः संश्रित्येव स्फुटं तव चिन्मयीं स्वरसविकसच्छुद्धाकम्पोपयोगपरिप्लुनाः॥१॥ निबिडनिबिडे मोहग्रन्धी प्रसहय विलायिने तव परमिदं ज्ञातृ ज्ञानंन कर्तृ न भोक्त च। यदिह कुरुते मुंक्तेवातत्तदेवसदैव तकिलपरिणतिः कार्यभोगः स्फुटाउनुभवःस्वयम् ॥१०॥ विसपयलसद्विश्यकीडामुखैक महीधरः स्फुरसि भगवन्नेकोऽपित्वं समग्रभरक्षमम् । प्रतिपदभिदं वस्वेवं स्यादिति स्पृशता दृशं सहजकलनक्रीडामूर्ते नचास्तिश्मपरस्तव॥1॥ स्फुरनि परिनो बाझार्यानां य एष महाभरः स्वरससरसाझान स्यैतास्तत्रैव विभूतयः । स्फुरति न जडश्चित्संस्काराद् विनैव निराकुलः कलय युग्पल्लोको परस्कलङ्कितः ।।12।। दलिनदलन:छिन्नच्छे दैविभिन्नविभेदन स्नवधिलसत्पर्यायाँ बैर्विभक्त मनन्तशः। निशिननिशिनैः शक्तयुद्वारैरवारिनविझमैः कलयकलुश: कुर्वन्नेनत् समस्तमनन्द्रित ॥3॥ चितिहुतवहस्यैकाङ्गारीकृतं परितो हठाधदतिकलनात भैलोक्यं भवत्यात मुर्मुरः । स्वयमतिशय स्फीति शसाद्विशेष गरीय सी जगदविषय ज्ञानानन्त्यंतवैवविभाति तत् ॥14॥ ककुभिककुभिन्यास्यन्धामान्ययं ननभोमणिः कलयनि तव ज्ञानाम्येक स्फुलिङ्गतुलामपि। स्वयमुपनि प्राधान्येन प्रकाशनिर्मितत्तामजडकणिकमात्रापि स्यान्न जातु जडोपमा 15 अनुरूलधुभिः पदस्थान स्थैर्गुणैः सहजैव्रजन क्रमपरिणति संविञ्चके नियत्युपवेशितः। प्रभवविलयावासाद्यापिप्रतिक्षरमक्षरस्त्यजसिनमनाकूकोत्कीर्णाकदापिचिदेकताम्।।16॥ क्रमपरिणते विर्भावासमं न विगाह्यते सममतिभरात्तैराक्लान्तो भवास्तु विभाव्यते। नदिदमुभयं भूतार्थ सन्मियो न विरूद्धत कलयसि सदा यद्धावानां विभो झममझमात् ॥17॥ स्वयमपि परान् प्राध्यकार परोपकृतं वहन् परविरहितः सर्वकारः परस्य सुनिर्भरः। अवगमरसाः शुद्धत्यन्तं तवैष विजृम्भते स्वभररभसव्यापारेण स्फुटन सममात्मानि ।।18 ।।