________________
131
अवगमसुधाधारासारै लसन्नपि सर्वस्तदतिभरतो जानैकत्वं न नाम विगाहसे । अवधिरहितैरेकद्रव्यश्रितै निजपर्ययैर्युगपदपरैरप्युल्लासं प्रयासि सुखादिभिः॥19॥ सततभाभितो ज्ञानोन्मेषैः समुल्लसति त्वयि द्वयमिद् मतिव्याप्यव्याप्ती विभो न विभाष्यते। बहि:विषयच्छुद्धोमस्वरूपपरायणः पतासिच बहिर्विष्वकशुद्धस्वरूपरोऽपियन् ।।20।।
सममतिभरादेतद् व्याप्त प्रभास्य बहिर्बहि स्तदपि न भवान् देवैकोऽन्तर्बहिश्च विभान्यते
प्रभव विलयारंभ विष्वग् भवत्यपि यदुहि स्त्रिसमयभुवष्टकोत्कीर्णाः परा कृपयस्त्वायि ॥21 ||
त्रिसमयजगत्कृत्स्नाकार: करम्बिततेजसि स्फुरतिपरतोऽप्येकत्रात्मन्यसौ पुनरूक्तता ,
वदति पुरूषानन्त्यं किन्तु प्रभोत्त्वमिवेतर विषयपतितैः प्रत्येकं ते स्फुरन्त्यकृतद्वयाः ।।22॥
दृगवगयोद्रिव्योच्छ्वासा निरावरणस्यते मृशभुपचिताः स्फूर्यन्ने ते प्रकम्पमहोदयः अपि हि बहुना तन्माहातयं परेण न खण्डते यदनिर्भरतो गत्वाऽऽन्यन्त्यं पुरैव विजृम्भिताः ॥23॥
युगपदखिलैरेकः साकं पदार्थकदम्बकैः स्वरसविसरेस्त्वं व्यात्युक्षी भरादिव दीव्यसि अथ चन् परान् मिञ्चस्युच्चै परैश्च न सिच्यसे स्फुरसि मिलिताकारेकोपयोगमहारसे ॥24॥ अविरतमिमा सम्यग्बोधक्रियोभय भावना भरपरिणमद्भूतार्धस्य स्फुरन्तु ममाद्भुताः
परमसहजावस्थालग्नोपयोगरसप्लव न मिलिना मन्दानन्दाः सदैव तव श्रियः॥25॥