Book Title: Chaturvinshati Stotra
Author(s): Mahavirkirti
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti

View full book text
Previous | Next

Page 307
________________ [4] छायास्पर्शरसेन शान्तमहसो मत्तप्रभत्ताशयाः श्रामण्या द्विपमलिनेन पतितास्ते यान्ति हिसो पुनः आक्रम्या क्रमयाकदग्धरजीस स्फूर्य स्वभावाद्भुते कर्मज्ञानसमुच्चयेन रमने येषां मतिः स्वैरिणी 15॥ सामान्य क्षणमुन्नमय्य सपदि प्रक्षीणनैपयः समं सामान्यानिपतन अर्जितनिजव्या ष्वबद्धादराः एते घर्घरघोरघोषसरलश्वासनिलबालिशा एकाग्यं पविजय मोहपिहिता दुःशिक्षया शेरते16। तीक्ष्णं तीक्ष्णामिहपयोगमचलस्वावलम्बनबद्धोद्धनं साक्षात खण्डित काल खण्डमनिशं विश्वस्य ये विभ्रति ते भूवार्थविमर्शसुस्थितदृशः सर्वत्र सन्तः समा श्चित्सामान्यविशेष सम्मृतमतिस्पष्ट स्वमध्यासज्ञे ।।17।। अत्यन्तदृढितोपयोगनबिडग्रस्तश्रुतज्ञानभू भूयोभिः सम संयमामृतर सैनित्यभिषिक्तः कृती एकः कोऽपि हठप्रहारदलित ध्वान्त स्वतत्वं स्पृशन विश्वोद्भासि विशालकेवल महिमाक्रम्य विभाम्यति॥18॥ आजन्माऽनुलब्ध शुद्धमहमाः स्वादस्तावासी स्फुटः सर्वाङ्ग मदयत् प्रसहय कुरूते का प्रमादस्पदन माद्यन्नोऽपि निशानसंयमारूयो नैव प्रमानिये नेषामेव समुच्छलस्य विकलः काले विलिनैनसा।।1।। यन्मिथ्याऽपि विभाति वास्त्विह बहिः सम्यक् तदन्तर्जव भारूपं न विपर्ययस्य विषयो ध्या हि साऽप्यात्मनः

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327