Book Title: Chaturvinshati Stotra
Author(s): Mahavirkirti
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti
View full book text
________________
[2]
बाल्याडतः परिवृत्तिपात्रविलसत् स्वच्छन्ददृक्सम्विदः श्रामण्यं केवलं विगाह्य सहनावस्था विपश्यन्नि ये
पूर्वावासमपूर्वतां सपदि ते साक्षान्नयन्तः समं भूलान्येव लुनन्नि कर्मकुशला कर्मद्रुमस्य क्रमात् ।। ।।
ये गृह्णन्त्युपयोगमात्मगरिमग्रस्तान्तरूघदुण ग्रामण्यं परितः कषायकपणादव्यग्नगाढग्रहा: ने तत् तेक्षण्य मखण्डपिण्डितनिज व्यापारमारं श्रिता: पन्ति स्वयमीशसानत महसः सम्यक् स्वतत्वाद्भुतम्।।6 ।। चित्सामान्यविशेषरूप मितरम् संस्पृश्य विश्व स्वयं व्यक्तिष्वेव समन्नतपरिणमत् सामान्यमभ्यागताः
अन्तर्बाह्यगम्भीरसंयमभराम्भस्फुरजागराः कृत्यं यत्तदशेषमेव कृतिनः कुर्वन्ति जानस्ति च ।।7।। चित्सामान्यमुदञ्चय किञ्चिदभितो न्यञ्चनिजव्यव्यक्तिषु
स्पष्टीभूत दृढोपयोग महिमा त्वं दृश्यसे केवलम् व्यक्तिभ्यो व्यतिरिक्तमस्ति न पुन: सामान्यमेकं चिद व्यक्ताव्यक्तिभरः प्रसहय सभसाद् यस्याशयाऽपोह्यते ॥8॥ बाह्यार्थ स्फुटयन स्फुटस्य हरहस्त्वं यत् स्वभावः सते दृष्ट केन निरन्धनः किल शिखी किंापि जातु ज्वलन्
बाह्यार्य स्फुटयन्नपि त्मतभितो बाह्यार्थभिन्नदयः बाह्यार्य स्फुटयन स्फुटस्य इरइस्त्वं यन् स्वभावः सते दृष्ट केन निरन्धनः किल शिखी किं कापि जातु चलन्

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327