Book Title: Chaturvinshati Stotra
Author(s): Mahavirkirti
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti
View full book text
________________
[s]
साक्षात क्षीणमलस्य गोचरमिते सम्यग्बहिर्वस्तुति व्यक्तिश्चेन परिवर्तते किमनया ज्ञानस्य नाडजानता 120॥ अन्तर्बाहविवार्ने किश्चिदपि यद् रामादि रूपादि वा तत्कुर्षन्न विशेषतः सममपि ज्ञानानलस्येन्धनम्
विश्वेनपि घतप्रभेवपुषा रोषेण संधुक्षितः साक्षाद वक्ष्यति कस्मलं सनरस: शश्वतप्रभासाज्वलन्।।21 ।।
लब्धज्ञानमहिम्य खाण्डचरित प्रारभार निस्तेजनान् न्यस्यत् सञ्चिनकश्मले मनसि नः शुद्ध स्वभावस्पृशि
अत्यन्ताद्भुतमुतरोतरलसद् सद्यमुद्योतिभिः प्रत्यग्रस्फुरितैः प्रकाशमभितस्तेजोऽन्यदुजृम्मने ॥22॥ थे साक्षात् प्रतिभान्ति कल्पषमषी प्रक्षालयन्तोऽखिरना
दूरोन्मग्नविचित्रसंयमरसश्रोतस्विनी सङ्गमा अन्तः शान्तमहिन्यसीममहसि मूछोच्छलन्मूर्च्छना एतास्ताः परमात्मनो निजकला: स्फूजीन्ति निस्तेजिनाः ।।23 ।। अच्छाच्छाः स्वयमुच्छलन्ति यदिमाः सवेदनव्यक्तयो
निष्पीताऽखिलभाव मण्डरस प्राग्भारमन्ता इव मन्ये भिन्नरसः सएव भगवान कोऽपियने की भवन् वल्मत्युत्कलिकामिरूभ्दुतनिधिश्चैतन्यरत्नकरः ।।24॥
ज्ञानाग्नो पुटपाक एष घटनामत्यन्तमन्नर्बहिः प्रारब्धोद्धत संयमस्य सततं विष्कक् प्रदीपस्य मे
येताऽशेषकषायकिट्टगलनस्पष्टीभवद् वैभषाः सम्यग् भान्त्यनुभूतिवर्षांपतिताः सर्वा स्वभावाश्रियः॥25॥

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327