Book Title: Chaturvinshati Stotra
Author(s): Mahavirkirti
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti

View full book text
Previous | Next

Page 279
________________ 131 अवगमसुधाधारासारै लसन्नपि सर्वस्तदतिभरतो जानैकत्वं न नाम विगाहसे । अवधिरहितैरेकद्रव्यश्रितै निजपर्ययैर्युगपदपरैरप्युल्लासं प्रयासि सुखादिभिः॥19॥ सततभाभितो ज्ञानोन्मेषैः समुल्लसति त्वयि द्वयमिद् मतिव्याप्यव्याप्ती विभो न विभाष्यते। बहि:विषयच्छुद्धोमस्वरूपपरायणः पतासिच बहिर्विष्वकशुद्धस्वरूपरोऽपियन् ।।20।। सममतिभरादेतद् व्याप्त प्रभास्य बहिर्बहि स्तदपि न भवान् देवैकोऽन्तर्बहिश्च विभान्यते प्रभव विलयारंभ विष्वग् भवत्यपि यदुहि स्त्रिसमयभुवष्टकोत्कीर्णाः परा कृपयस्त्वायि ॥21 || त्रिसमयजगत्कृत्स्नाकार: करम्बिततेजसि स्फुरतिपरतोऽप्येकत्रात्मन्यसौ पुनरूक्तता , वदति पुरूषानन्त्यं किन्तु प्रभोत्त्वमिवेतर विषयपतितैः प्रत्येकं ते स्फुरन्त्यकृतद्वयाः ।।22॥ दृगवगयोद्रिव्योच्छ्वासा निरावरणस्यते मृशभुपचिताः स्फूर्यन्ने ते प्रकम्पमहोदयः अपि हि बहुना तन्माहातयं परेण न खण्डते यदनिर्भरतो गत्वाऽऽन्यन्त्यं पुरैव विजृम्भिताः ॥23॥ युगपदखिलैरेकः साकं पदार्थकदम्बकैः स्वरसविसरेस्त्वं व्यात्युक्षी भरादिव दीव्यसि अथ चन् परान् मिञ्चस्युच्चै परैश्च न सिच्यसे स्फुरसि मिलिताकारेकोपयोगमहारसे ॥24॥ अविरतमिमा सम्यग्बोधक्रियोभय भावना भरपरिणमद्भूतार्धस्य स्फुरन्तु ममाद्भुताः परमसहजावस्थालग्नोपयोगरसप्लव न मिलिना मन्दानन्दाः सदैव तव श्रियः॥25॥

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327