Book Title: Chaturvinshati Stotra
Author(s): Mahavirkirti
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti

View full book text
Previous | Next

Page 278
________________ [2] उदयसि यदा ध्वस्ताधारं भरात् परितोऽस्खलत्पविततामिदं सम्यक्सविदितानमुदचयन् अयमभिभवन्नन्तस्तत्व जनस्य निराश्रयष्टसितिपद्ग्रन्धिगढिस्तदा प्रविलियने॥8॥ विषयततयो भान्त्यो त्यन्यं विमुक्तपरिग्रहे भवति विकृतव्यापाराय प्रभो न भवन्त्यभूः। प्रकृतिमभितः संश्रित्येव स्फुटं तव चिन्मयीं स्वरसविकसच्छुद्धाकम्पोपयोगपरिप्लुनाः॥१॥ निबिडनिबिडे मोहग्रन्धी प्रसहय विलायिने तव परमिदं ज्ञातृ ज्ञानंन कर्तृ न भोक्त च। यदिह कुरुते मुंक्तेवातत्तदेवसदैव तकिलपरिणतिः कार्यभोगः स्फुटाउनुभवःस्वयम् ॥१०॥ विसपयलसद्विश्यकीडामुखैक महीधरः स्फुरसि भगवन्नेकोऽपित्वं समग्रभरक्षमम् । प्रतिपदभिदं वस्वेवं स्यादिति स्पृशता दृशं सहजकलनक्रीडामूर्ते नचास्तिश्मपरस्तव॥1॥ स्फुरनि परिनो बाझार्यानां य एष महाभरः स्वरससरसाझान स्यैतास्तत्रैव विभूतयः । स्फुरति न जडश्चित्संस्काराद् विनैव निराकुलः कलय युग्पल्लोको परस्कलङ्कितः ।।12।। दलिनदलन:छिन्नच्छे दैविभिन्नविभेदन स्नवधिलसत्पर्यायाँ बैर्विभक्त मनन्तशः। निशिननिशिनैः शक्तयुद्वारैरवारिनविझमैः कलयकलुश: कुर्वन्नेनत् समस्तमनन्द्रित ॥3॥ चितिहुतवहस्यैकाङ्गारीकृतं परितो हठाधदतिकलनात भैलोक्यं भवत्यात मुर्मुरः । स्वयमतिशय स्फीति शसाद्विशेष गरीय सी जगदविषय ज्ञानानन्त्यंतवैवविभाति तत् ॥14॥ ककुभिककुभिन्यास्यन्धामान्ययं ननभोमणिः कलयनि तव ज्ञानाम्येक स्फुलिङ्गतुलामपि। स्वयमुपनि प्राधान्येन प्रकाशनिर्मितत्तामजडकणिकमात्रापि स्यान्न जातु जडोपमा 15 अनुरूलधुभिः पदस्थान स्थैर्गुणैः सहजैव्रजन क्रमपरिणति संविञ्चके नियत्युपवेशितः। प्रभवविलयावासाद्यापिप्रतिक्षरमक्षरस्त्यजसिनमनाकूकोत्कीर्णाकदापिचिदेकताम्।।16॥ क्रमपरिणते विर्भावासमं न विगाह्यते सममतिभरात्तैराक्लान्तो भवास्तु विभाव्यते। नदिदमुभयं भूतार्थ सन्मियो न विरूद्धत कलयसि सदा यद्धावानां विभो झममझमात् ॥17॥ स्वयमपि परान् प्राध्यकार परोपकृतं वहन् परविरहितः सर्वकारः परस्य सुनिर्भरः। अवगमरसाः शुद्धत्यन्तं तवैष विजृम्भते स्वभररभसव्यापारेण स्फुटन सममात्मानि ।।18 ।।

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327