Book Title: Chaturvinshati Stotra
Author(s): Mahavirkirti
Publisher: Digambar Jain Vijaya Granth Prakashan Samiti
View full book text
________________
I
[4]
लीनस्य स्वमहिग्नि यस्य सकलानन्तत्रिकालावली पूजासङ मकरन्दबिन्दु कलिकाश्रेणिश्रियं गाहते 1116 ॥ पूर्वश्चुम्बति नापरत्वमपरः पूर्वत्वमायानि नो नैवान्य स्थितिरस्ति सन्ततभवत् पूर्वापरिभावत्
दूरोद्रच्छनन्तचिदूधनरसप्राम्भारम्योदय
स्त्वं नित्योऽपि विवर्त्तसे स्वमहिमं व्यासत्रिकालक्रमः ॥17॥ गम्भीरोदरविश्वगह्न रगुहासंवृतनित्योच्छ्सत् प्रोतालोत्कलिकाकलाप विलसत् कालानिलागोलनात्
आरब्धझमविभ्रमभ्रमकृतण्यावृत्ति लीलायितै
रात्मन्येव वित्तिमेति किल तेचिद्वारिपूरः स्फुरन: ॥18 ॥ अन्तः क्षोभभरप्रमायविवश व्याधूर्णन व्याकुला
वारवारमनन्तताडवभवद्विश्वस्वभावान्तराः
कालास्फालम्बलचलत्कलाज्जलाः कलयसि स्वामिन् सदातूलव
चितत्वाञ्चलित कचण्डिमगुणाद् द्रव्येण निष्कम्पितः ॥॥19॥
स्वैरेवोल्लसितैरनन्तविततज्ञानामृतस्पन्दिभि
स्तृप्यन् विश्वविसर्पिपुष्कल दृशासौहित्यमस्यागता:
सान्द्रानन्दभरोच्छलन्निजरसाऽस्वादार्द्रमाद्यन्महाः
स्वस्मिन्नेव निराकुलः कलयास स्वामिन् सदैव स्थितिभू ॥20 ॥ निष्कर्तृत्वनिरीहितस्य सततं गाढोपयोगग्रह
प्रस्नानन्तजगत्मयस्य भवतोऽप्यन्येन कार्यं न ते
शुद्धका स्खलितोपयोगमहसः सोऽयं स्वभाव : किल
ग्राह्याकार करम्बितात्मवपुषः साक्षाद् युद्धद्वीक्षणम् ॥21॥

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327