________________
I
[4]
लीनस्य स्वमहिग्नि यस्य सकलानन्तत्रिकालावली पूजासङ मकरन्दबिन्दु कलिकाश्रेणिश्रियं गाहते 1116 ॥ पूर्वश्चुम्बति नापरत्वमपरः पूर्वत्वमायानि नो नैवान्य स्थितिरस्ति सन्ततभवत् पूर्वापरिभावत्
दूरोद्रच्छनन्तचिदूधनरसप्राम्भारम्योदय
स्त्वं नित्योऽपि विवर्त्तसे स्वमहिमं व्यासत्रिकालक्रमः ॥17॥ गम्भीरोदरविश्वगह्न रगुहासंवृतनित्योच्छ्सत् प्रोतालोत्कलिकाकलाप विलसत् कालानिलागोलनात्
आरब्धझमविभ्रमभ्रमकृतण्यावृत्ति लीलायितै
रात्मन्येव वित्तिमेति किल तेचिद्वारिपूरः स्फुरन: ॥18 ॥ अन्तः क्षोभभरप्रमायविवश व्याधूर्णन व्याकुला
वारवारमनन्तताडवभवद्विश्वस्वभावान्तराः
कालास्फालम्बलचलत्कलाज्जलाः कलयसि स्वामिन् सदातूलव
चितत्वाञ्चलित कचण्डिमगुणाद् द्रव्येण निष्कम्पितः ॥॥19॥
स्वैरेवोल्लसितैरनन्तविततज्ञानामृतस्पन्दिभि
स्तृप्यन् विश्वविसर्पिपुष्कल दृशासौहित्यमस्यागता:
सान्द्रानन्दभरोच्छलन्निजरसाऽस्वादार्द्रमाद्यन्महाः
स्वस्मिन्नेव निराकुलः कलयास स्वामिन् सदैव स्थितिभू ॥20 ॥ निष्कर्तृत्वनिरीहितस्य सततं गाढोपयोगग्रह
प्रस्नानन्तजगत्मयस्य भवतोऽप्यन्येन कार्यं न ते
शुद्धका स्खलितोपयोगमहसः सोऽयं स्वभाव : किल
ग्राह्याकार करम्बितात्मवपुषः साक्षाद् युद्धद्वीक्षणम् ॥21॥