Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१ सर्गः]
चन्द्रप्रभचरितम् । परस्परस्नेहनिबद्धचेतसोस्तयोरभूद्धामनिधिस्तनंधयः। स येन दधे नरकद्विषा परं न संज्ञयार्थेन च पद्मनाभता ॥ ५८ ॥ कलासनाथस्य हिमद्युतेरिव हिमेतरांशोरिव तीव्रतेजसः । न यस्य निःशेषजनानुकम्पिनो बभूव बाल्येऽपि विवेकरिक्तता ॥ ५९ ॥ समाचरन्यः शिशुभावदुर्लभाः क्रियाः कृतज्ञो नयमार्गशालिनीः । समस्तविद्याधिगमप्रबुद्धधीर्बभूव वृद्धः पैलिताङ्कुरैर्विना ॥ ६०॥ गॅलन्मदस्योन्नतवंशशालिनो गृहीतसम्यग्विनयस्य सोन्नतेः । गजाधिपस्येव गरीयसौजसा युतस्य यस्याभवदङ्कुशो गुरुः ॥ ६१ ॥ विभूषितं यौवनरूपसंपदा विकारवत्या दधतोऽपि विग्रहम् । प्रमाथिभिर्यस्य जितान्तरद्विषो मनो न जहे व्यसनैर्मनखिनः ॥ ६२ ॥ स बहुपत्योऽपि विशामधीश्वरः सुतेन तेनैव रराज जिष्णुना । विराजतेऽनेकशकुन्तसंकुलो न राजहंसेन विना जलाशयः ॥ ६३ ॥
अथ जातु स मेदिनीपतिर्निजलक्ष्मीपरिभूषितं पुरम् । परिहृष्टमतिर्विलोकयन्नवतस्थे गुरुसौधमूर्धनि ॥ ६४ ॥ विनिपातयता यदृच्छया दृशमासन्नतमैकपल्वले । परिपीय पयः समुत्तरन्ददृशे तेन तदा गवां गणः ॥ ६५ ॥ घनपङ्कनिमममक्षमं किल तत्रैकमसौ जरद्वम् । म्रियमाणमवेक्ष्य तत्क्षणादिति निर्वेदमगाद्विचक्षणः ॥ ६६ ॥ क्षणभङ्गुरवृत्ति जीवितं भवभाजामिति नात्र विस्मयः । तदिहाद्भुतमेतदीदृशं यदेवस्यद्भिरपि प्रमुह्यते ॥ ६७ ॥ . क्षणदृष्टतिरोहितैर्जनो विषयैः खप्न इव प्रतार्यते । रतिमेति तथापि तेष्वयं जडबुद्धिर्धिगनात्मवेदिताम् ॥ ६८ ॥
१. पद्मनाभः किल नरकस्य दैत्यविशेषस्य द्विट्, अयमपि नरकस्य दुर्गतेरित्यन्वर्थता. २. सदसद्विवेचनशून्यत्वम्. ३. शुक्लकेशैः. ४. स्रवन्मदस्य मदरहितस्य च. ५. वंशः कुलं पृष्ठवंशश्च. ६. गरीयान् पित्रादिश्च. ७. शरीरम्. ८. नरपतिः. ९. वृद्धवृषम्. १०. अवस्यद्भिर्जानद्भिः. पण्डितैरिति यावत्. पुस्तकद्वयेऽपि 'अवश्यद्भिः' इति पाठः. ११. तत्कालदृष्टनष्टैः.

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 190