Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
View full book text ________________ भाष्यगाथा-३१८-३२३] अववातियं जहा-"कप्पति णिग्गंथाण वा णिग्गंथीण वा पक्के तालपलंबे भिण्णे वा अभिण्णे वा पडिगाहित्तए" / अहवा तिविधं सुत्तं-उस्सग्गितं, अववातितं, उस्सग्गाववातियं च / उस्सग्गियं अववातियं च भणियमेव / उस्सग्गाववातियं जधा-'णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा अण्णमण्णस्स मोयं आदित्तए वा आयमित्तए वा णण्णत्थागाढेहिं रोगायंकेहिं" (बृ०क०उ० 5 सू० 47-48) / अधवा चउव्विहं सुत्तं-उस्सग्गितं, अववातितं,उस्सग्गाववातितं,अववाउस्सग्गितं ति / एत्थ आदिल्लाणि तिण्णि सुत्ताणि भणिताणि चेव / अववाउसग्गितं जधा-"मंसयं मंसयं दलाहि मा अद्विताणि" / आहउत्सर्ग इति कोऽर्थः, अपवादो च ? इत्युच्यते १उज्जयसग्गस्सग्गो, अववाओ तस्स चेव पडिवक्खो। उस्सग्गा विणिवतितं, धरेति सालंबमववातो // 321 // "१उज्जतस०" गाधा / उद्यतः सर्गः उत्सर्गः / उत् प्राबल्ये, सृज् गतौ२, तस्य उत्सर्ग इति भवति / उत्सर्गो नाम उद्यतविहार इत्यर्थः / तस्य चोत्सर्गस्याऽपवादः प्रतिपक्षो भवति / कथमित्युच्यते-उत्सर्गाद् अध्वानावमौदर्यादिषु प्रच्युतं ज्ञानादिसालंबं अपवादो धारयतीति / आह, कथं सो भग्गव्वओ न भवति उस्सग्गातो अववातं गतो संतो? उच्यते धावंतो उव्वाओ, मग्गण्णू किं ण गच्छइ कमेणं / किं वा मउई किरिया, ण कीरये असहुओ तिक्खं // 322 // "धावंतो०" गाधा / सव्वो अम्हं पयासो मोक्खसाधणणिमित्तं, सो तहा मोक्खटुं साधेति इतरहा न साधेति / दिटुंतो जधा-कोइ पाडलिपुत्तं गंतुकामो धावंतओ जाधे ३उव्वातो भवति ताधे गतीए वच्चंतो णवरं जाणओ होतुं किं न गच्छति पाडलिपुत्तं ? परं चिरेण गच्छेज्जा / अध पुण धावति तो अंतरा चेव ५मरति / एवं सो तारिसे कज्जे अपवादं अपडिवज्जतो विणस्सति चेव / किं वा रोगिणो तिक्खं किरियं असहंतस्स मउई किरिया न कज्जति ? / जधा एयं एवमेव उस्सग्गविणिवातितस्स अववातगमणं भवतीति / आह-कि ताव उस्सग्गातो अववातप्पसिद्धी, अह अववातातो उस्सग्गपसिद्धी भवति ? उच्यते उण्णतमविक्ख णिण्णस्स पसिद्धी उण्णयस्स णिण्णातो। इय अण्णुण्णपसिद्धा, उस्सग्गऽववातमो तुल्ला // 323 // "उण्णत०" गाधा / यथा हि उन्नतमपेक्ष्य निम्नप्रसिद्धिर्भवति, ६उन्नतस्य च निम्नात् प्रसिद्धिरित्येवमुत्सर्गादपवादप्रसिद्धिरपवादाच्चोत्सर्गप्रसिद्धिरिति / उत्सर्गे(\) अववादो त्ति 1. उज्जुय० पू० 2 / 2. 'सृ गतौ' पू० 1-2, पा० / 3. उव्वाणओ पू० 2 / 4. धावति चेव, पू० 2 / 5. भवति, पा० / 6. निम्ना-च्चोन्नतप्रसिद्धि० पा० / 7. अपवादे० पा० पू० 1 /
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250