Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
View full book text ________________ 186 बृहत्कल्पचूर्णिः // [पीठिका जति सव्वं चिय णामं, सअत्थगं होज्ज तो भवे दोसो। जम्हा सअत्थगत्ते, भजियं तम्हा अणेगंतो // 733 // "जति सव्वं०" गाधा / यदि सर्वमेव नाम सार्थकं स्यात्, स्यादयं दोषः उत्सारकल्पिको अस्ति इति / यस्माच्चाऽभिधानस्य सार्थकत्वे निरर्थकत्वे वा अस्तु आत्मादि खरविषाणा-ऽऽकाशपुष्प-कूर्मरोम-वन्ध्यापुत्रादीन् भावान् प्रतीत्य भजना भवति / स्यात् सार्थकं, स्यात् निरर्थकमिति / तस्माद् अनेकान्तोऽयं यथा-सत्यर्थेऽभिधानं भवति नहि असति इति / आह-पेशलमपदिष्टं, निश्चय उच्यताम्-किं सार्थकमेतदभिधानमुत निरर्थकमिति ? उच्यते णिक्कारणम्मि णाम, पि णिच्छिमो इच्छिमो अ कज्जम्मि / उस्सारकप्पियस्स उ, चोयग ! सुण कारणं तं तु // 734 // "णिक्कारणम्मि०" गाधा / अविद्यमाने कारणे नामापि नेच्छामः, कुतः तॉर्थं ? कारणे तु प्राप्ते इच्छामो वयं 'उत्सारकल्पिक' इति / पुनरप्याह रुषितः शिष्यः-'किं निरर्थकं कारणं यन्नोच्यते ? / उच्यतां यदि किञ्चित् कारणमस्तीति / ' उच्यते-तिष्ठतु तावत्कारणं, उत्सारकं तावद् ब्रूमः आयार-दिट्ठिवायत्थजाणए पुरिस-कारणविहिण्णू / संविग्गमपरितंते, अरिहइ उस्सारणं काउं // 735 // "आयारदिदि०" गाधा / जो उस्सारेति सो जति पंचविधस्स आयारस्स अत्थं जाणति दिट्ठिवातस्स य / जति य पुरिसं जाणति–'किं एसो अरहति उस्सारकप्पं ण व' त्ति / कारणं च जो जाणति-जारिसे कारणा(णे) उस्सारिज्जति / सो य जति संविग्गो उस्सारेंतओ अपरितंतो य। जति सो गाहेस्सति ३रति विरतिं / जस्स तं उस्सारिज्जति सो जति इमेहिं गुणेहिं उववेतो भवति अभिगते पडिबद्धे, संविग्गे असलद्धिए। अवट्ठिए अ मेहावी, पडिबुज्झी जोअकारए // 736 // "अभिगते०" गाधा / अस्स विभासासम्मत्तम्मि अभिगओ, विजाणओ वा वि अब्भुवगओ वा / सज्झाए पडिबद्धो, गुरूसुणीएल्लएसुं वा // 737 // "सम्मत्तम्मि०" गाधा / अभिगओ णाम सम्मत्ते थिरो / जो य जीवाजीवादिपदत्थ 1. यस्मात्त्वभि० पू० 2 / 2. अम्वा (स्वा ?) दि पू० 2 / 3. रत्तिविरतिं पू० 2 /
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250