Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
View full book text ________________ 184 बृहत्कल्पचूर्णिः // [पीठिका करेंति-अम्हे किर सुत्तत्थाणं अव्वोच्छित्तिं करेमो / तत्थ जो सो पढमिल्लुगउस्सारी सो जहा ते सियाला, तस्स य घंटासियालस्स आकिति घंटासदं च जाणंति, ण पुण णिच्छएणं जाणंतिको एस ? / किं वा एयस्स गलए ? कस्स वा एस सद्दो ? / एवं सो पढमिल्लुगुस्सारी किंचि जाणति ण सव्वं सब्भावं / जो एयस्स पासे उस्सारकप्पं करेति, सो कति वि आलावए जाणेति न पुण अत्थं / सो सिस्सेणं पुच्छितो भणति-किं पि केरिसो वि अत्थि एयस्स अत्थो / सेसा कतिवए वि आलावए ण कटुंति / ते सिस्सेहिं पुच्छिज्जंता भणंति-न याणामो / अत्थि पुण किं पि एतं तस्स तुब्भे जोगं वहह / एवं ते अप्पाणं च परं च णासेंता विहरंति / अह अण्णया कयाइ गीतत्था आयरिया आगता, तेहिं ते उवालद्धा / गच्छा य अच्छिण्णा / गच्छेस् य पवेसिया सव्वे / जम्हा एते दोसा तम्हा न उस्सारेयव्वं / केत्तिया ते भविस्संति, जे एवं निहोडेहिंति ? / एवं संजमस्स जोगस्स य विराधणा भवति / अप्पा परो य कधं चत्तो भवति? उच्यते अप्पत्ताण उदितेण अप्पओ इह परत्थ वि य चत्तो। सो वि अ हु तेण चत्तो, जं ण पढइ तेण गव्वेणं // 727 // "अप्पत्ताण०" गाधा / कंठा / अपात्राणामित्यर्थः / पवयणं कधं परिच्चत्तं ? / सो भण्णति वायओ / ताधे केयि पडुणो पुरिसा एंति–पुच्छामो वायगं, सिद्धतं / पुच्छिओ ण किंचि जाणति / ताधे ते जाणंति–णूणं सव्वं पवयणं णिस्सारं जत्थेरिसो आयरिओ वायगो। तत्थ केयि देसविरतिं सव्वविरतिं वा पडिवज्जितुकामा विप्परिणमंति / एवं पवयणं परिच्चत्तं / किञ्च अज्जस्स हीलणा लज्जणा य गारविअकारणमणज्जे। आयरिए परिवाओ, वोच्छेदो सुतस्स तित्थस्स // 728 // "अज्जस्स" गाधा / यो ह्यार्यो जनो भवत्यसौ हि 'वाचक' इत्यपदिश्यमानो लज्जते'हीलेयं मम यदहं नाम वाचको वाचकेति अपदिश्या(शा)मि' / अथवा अन्यैः पृष्टः 'कथमयमालापक' इति, भृशं लज्जापरो भवत्यव्याकुर्वाण:२ / अनार्यस्य पुनस्तदेव गारवकारणं भवति / यथा "ऽहं 'वाचक' इति अपदिश्ये इति कोऽन्यो मया तुल्यः ?" / आयरियपरिवादो कथं भवति ? ___ 'केणेरिसो अज्झाविओ ? हया से वायगत्तणस्स कारगा' / सो य बहुस्सुयस्स आयरियस्स 'पासातो गतो उस्सारितूणं / अण्णेहिं पुच्छितो-'कधं एस आलावगो ? किंचि वा वागरणं ? / ' जाव ण किंचि जाणति, ताधे ते भणंति-"नूणं सो वि एरिसो चेव आयरिओ, 1. अपदिश्य इति पा० / 2. भवत्यव्याकरयमाणः पू० 2 / 3. अपदिश्यामि पू० 2 / अपदिश्यामः पू० 1 / 4. हतासेण वायगत्तणस्स कारको पा० / 5. पासाणागतो पू० 2 /
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250