Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
View full book text ________________ 198 बृहत्कल्पचूर्णिः // [पीठिका तिण्हाऽऽरेण समाणं, होइ पकप्पम्मि तरुणधम्मो उ। पंचण्ह दसाकप्पे, जस्स व जो जत्तिओ कालो // 784 // "तिण्हाऽऽरेण" गाधा / आयारपकप्पस्स तिवरिस-परियागस्स आरतो तरुणधम्मो भवति / कप्प-ववहार-दसाणं पंचण्हं संवच्छराणं आरतो तरुणधम्मो भवति / 'तरुणधम्मे 'ति गतं / इदाणि 'गव्विगे' त्ति दारं / पुरिसम्मि दुव्विणीए, विणयविहाणं ण किंचि आइक्खे। ण वि दिज्जइ आभरणं, पलियत्तियकण्ण-हत्थस्स // 785 // "पुरिसम्मि०" गाधा / अविणीतत्तणेणं दूसितो विणतो जस्स स भवति दुव्विणीतो। सो गव्वेणं णेच्छति अत्थमंडलीए सोउं 'कधमहं एतस्स णीयतरए उवविसिस्सामि ?' जो वा सुणेत्ता अविणीतो भविस्सति, तस्स वि ण वट्टति कधेतुं / 'विणयविधाणं'ति, सुतणाण१विणयभेदं / किं कारणमिति चेदुच्यते-जहा हत्थ-कण्णच्छिण्णगस्स आभरणं णाविज्झति, ण सोभति त्ति काउं एवं / मद्दवकरणं णाणं, तेणेव उजे मदं समवहति / ऊणगभायणसरिसा, अगदो वि विसायते तेसिं // 786 // "मद्दवकरण०" गाधा / जधा चुल्लुच्छुलेति जं होति ऊणयं / एवं जे किंचिमवि जाणित्ता गव्वायंति ते अपात्रा / ण कप्पंति सुणावेतुं, तेसिं अगदो विषायते-विषतया परिणमतीत्यर्थः / 'गव्विए'त्ति गतं / इदाणि 'पइण्ण'त्ति दारं / सो दुविधो पतिण्णपण्हो य पतिण्णविज्जो य / सोउं अणभिगताणं, कहेइ अमुगं कहिज्जई इत्थं / एस उ पइण्णपण्णो, पइण्णविज्जो उ सव्वं पि // 787 // "सोउं अणभिगताण." गाधा / तत्थ मंडलीए सुणेत्ता उद्वितो अणभिगताणं अयोग्यानामित्यर्थः, पुच्छितो अपुच्छितो वा कधेति-एयं एत्थ कधिज्जति / जधापुढवीकायादी वि छक्काया कप्पंति / पंचमहव्वयाई वितधं करेज्जा / ‘एस पतिण्णपण्हो' / पइण्णविज्जो णाम जो सव्वं चेव विज्जं ति सुत्तं उस्सग्गाववादेहिं अपात्राणां अप्राप्तानां अव्यक्तानां च कधेति / को पुण दोसो दुविधस्स वि पइण्णस्स ? / उच्यते 1. ०णाणं विणयहेउं पू० 2 /
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250