Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
View full book text ________________ 200 बृहत्कल्पचूर्णिः // [पीठिका चलचित्त-गाणंगणिय-दुब्बलचरित्त-वामावट्ट-पिसुण-गव्वित-पइण्ण-णिण्हग-अकडसामायारिया, एतेर्सि देति ह / अप्पत्तो णाम आदीअदिट्ठभावो तस्स देति ह्व / दव्वतितिणस्स देति ह्व / रसतिंतिणो त्ति भावर्तितिणो तस्स देति 4 / तितिणियत्तकरणे एतं / जं पुण अंतो बाहिं वा संजोएति तत्थ 4 / आयरिय-गिलाण-बालमादीणं अट्ठाए संजोईतो विसुद्धो / आयरिअपारिभासिस्स 4 / जम्हा पच्छित्तं परिजाणामि तम्हा ण कहेयव्वं, आयरिएणं तु पवयणरहस्सं / खेत्तं कालं पुरिसं, णाऊण पगासए गुज्झं // 793 // "तम्हा ण कहेयव्वं आयरिएण०" गाधा / खेत्तं अद्धाणं पवज्जितुकामेणं अद्धाणकप्पो कहेतव्वो। ताधे ते पुव्वं कहितेणं पलंबगहणं सद्दहिस्संति / एतं दव्वं खेत्तं च गतं / काले वि दुब्भिक्खे आधाकम्मादिग्गहणं / पुरिसो जति परिणामओ तस्स कधिज्जति चेव अववातो। .. इयाणि जं तं हेट्ठा सूतियं आयरिय-गिलाण-बालाण बितियपदं, तं वित्थरेण भण्णतिदव्वतितिणियत्तं पि करेज्जा / आयरियस्स सीसा आणं न करेंति, ते चोएमाणा भावर्तितिणिअत्तं पि करेज्जा / आयरितो खीरेणं वोसिराविज्जति ताधे संजोएज्जा / एवं अण्णो वि साधू / उवधिम्मि य आयरियस्स अंतरकप्पाणुरूवा सामली मेलेज्जेज्जा / संथारओ य से अत्थुरेज्जा। गिलाणो वा दव्वतितिणियत्तं करेज्जा / २भेसयनिमित्तं दव्वाणि वा संजोएज्जा। एतेहिं कारणेहिं वट्टमाणाणं कधिज्जति / एवं पत्तेय त्ति दारं गतं / इदाणि अणुण्णाए त्ति दारं चउभंगों अणुण्णाए, अणणुण्णाए अ पढमतो सुद्धो। सेसाणं मासलहू, अविणयमाई भवे दोसा // 794 // "चउभंगो०" गाधा / कोइ पाडिच्छिओ आगतो सुत्तत्थणिमित्तं, उवसंपण्णो / आयरिएहि अणुण्णाओ-उवज्झायस्स सगासे पढाहि / उवज्झाएणं आयरिओ पुच्छियव्वो'पाढेमि खमासमणो ! ?' आमं ति भणिते पाढेतो सुद्धो / एस अणुण्णातो अणुण्णातस्स / इदाणि बितिओ-अणुण्णातं अणणुण्णातो वाएति / आयरिएहिं भणितो-उवज्झायस्स सगासे पढाहि। उवट्ठिए जति उवज्झाओ आयरियं अपुच्छिउं पाढेति मासलहुँ / ततितो-अणणुण्णातं अणुण्णातो वातेति / तस्स समक्खं आयरिएहिं उवज्झातो भणितो-'पाढेज्जासि' / इतरो असंदिट्ठो / उवज्झायस्स उवट्ठितो / उवज्झाएणं पुच्छियव्वो–'तुमं खमासमणेणं संदिट्ठतो ण व त्ति ?' / भणति–'मए सुयं खमासमणेहिं तुब्भे संदिट्ठा जधा मए पाढेज्जाह' / जति पाढेति / 1. तम्हा ण कहे० पू० 1, पा० / 2. तेयनि० पू० 1-2, पा० / 3. सुत्तणिमित्तं पू० 1 / 4. संदिट्ठिता पू० 2 / संट्ठिया पू० 1 / संदिट्ठाय पा० /
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250