Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 220
________________ 122 भाष्यगाथा-७८४-७९२] अप्पच्चओ अकित्ती, जिणाण ओहाव मइलणा चेव / दुल्लहबोहीअत्तं, पावंति पइण्णवागरणा // 788 // "अप्पच्चओ०" गाधा / अप्पच्चयो-पुव्वावरविरुद्धं, ण कप्पति त्ति भणित्ता पच्छा कप्पति त्ति अणुण्णातं / जधा एतं अलियं तधा सव्वं चेव जिणवयणं / ते विपरिणता समाणा अकित्ति त्ति अवण्णं तित्थगराणं भासंति-'कतो तेसिं सव्वण्णुत्तणं जेहिं एरिसं भासितं ?' / 'ओधाए'त्ति एवं ते विपरिणता उप्पव्वएज्जा / मइलण त्ति / तस्याप्रायोग्यस्यापवाद सोतुं अपरिणामगत्तणेणं अतिपरिणामगत्तणेण वा संकितस्स णाणादीणि मइलियाणि भवंति / सेसं कंठं / इदाणि णिण्हग त्ति सुत्तऽत्थ-तदुभयाइं, जो घेत्तुं णिण्हवे तमायरियं / लहुयां गुरुया अत्थे, गेरुयणायं अबोही य // 789 // "सुत्तत्थ०" गाधा / जस्स सगासे सुत्तत्थाणि गहिताणि तं णिण्हवेति अपलवतीत्यर्थः / अण्णं वड्यरं आयरियं उद्दिसति / अधवा भणति-मए सयं चेव 'उक्केल्लियं / णवरं तेहिं दिसा दिण्णा / सुत्तायरियं णिण्हवति ह्व / अत्थायरियं णिण्हवइ 4ii / एरिसस्स ण कधेतव्वं / किं कारणं ? / उच्यते उवहयमइ-विण्णाणे, ण कहेयव्वं सुयं व अत्थो वा। ण मणी सयसाहस्सो, आविज्झइ कोत्थु भासस्स // 790 // "उवहय-मइ विण्णाणे" गाधा / कधं सो उवहतमति-विण्णाणो ? / जेण गिहिणो वि ताव मिच्छदिट्ठीहोतया इहलोगणिमित्तं जस्स सगासे सिक्खिता तं जावज्जीवं गुरुं मंण्णमाणा सलाहंति / किमंग पुण धम्मं जाणंतेणं वायणारिओ अवलवितव्वो? / एवं जस्स उवहता मती विण्णाणे तस्स ण कधेतव्वं / जधा २कोत्थुभमणी भासस्स अजोगो त्ति काउं णाविज्झति / 'भासो' मीढसउणतो३ / एवं सो वि सुतरतणस्स अजोग्गो / इदाणिं एतेसिं चेव दाराणं पच्छित्तं भण्णति अव्वत्ते अ अपत्ते, लहुगा लहुगा य होंति अप्पत्ते / लहुगा य दव्वतितिणि, रसतितिणि होति चतुगुरुगा // 791 // अंतो बहिं च गुरुगा, आयरिय-गिलाण-बाल बिइअपयं / आयरियपारिभासिस्स होंति चउरो अणुग्घाया // 792 // "अव्वत्ते०" गाधाद्वयम् / अव्वत्तो नाम तरुणधम्मो, तस्स देति ह्र / अपात्रा णाम 1. उक्को० पू० 1 / 2. गोत्थुभ० पू० 1-2 / 3. शकुन्तपक्षिणः / मीढसडेतो पू० 1-2 /

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250