Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 206
________________ भाष्यगाथा-७२७-७३२] 185 जारिसो चेव सो गामो।" गाहा (?) / णामट्टयं' पुस्सालंबं सुत्तवोच्छेदो / सो अण्णस्स उस्सारेति, सो वि अण्णस्स। एवं अपढिज्जंतं सुत्तं वोच्छिज्जति / सुत्तवोच्छेदेणं तित्थमवि वोच्छिज्जति / तं च पवयणं / एवं सो पवयणवोच्छेए वट्टमाणो जिणवयणबाहिरमईओ। बंधइ कम्मरय-मलं, जरमरणमणंतयं घोरं // 729 // "पवयणवोच्छे०" गाधा / कंठा / जम्हा एते दोसा तम्हा ण उस्सारेतव्वं / कमेणं पढंतस्स एते दोसा न संभवंति / इमे य से गुणा भवंति आणा विकोवणा बुज्झणा य उवओग णिज्जरा गहणं / गुरुवास जोग सुस्सूसणा य कमसो अहिज्जंते // 730 // "आणा." गाधा / आणा तित्थगराणं कता भवति / विकोविज्जति पढंतो गच्छे सामायारीए जोगे वा / गच्छे य अवस्समेव अत्थपोरुसी भवति, तेण संबुज्झति / पढंतस्स य णिच्चकालं सुतोवयोगो भवति / सुतोवउत्तस्स य महती णिज्जरा भवति / उक्तं च "बारसविहम्मि वि तवे" गाहा२ / णिच्चोवउत्तो य लहुं गेण्हति / गुरुकुलवासो य अज्झवसितो भवति / उक्तं च- ' "णाणस्स होति०" गाहारे / आयरियादीण य सुस्सूसा कता भवति / इति दोस-गुणे णाउं, उक्कम-कमओ अहिज्जमाणाणं। उभयविसेसविहण्णू, को वंचणमब्भुवेज्जाहि // 731 // "इति दोस०" गाहा / कंठा / एवमपदिष्टे आचार्येण चोदक आह जइ. णत्थि कओ णामं, असइ हु अत्थे ण होइ अभिहाणं / तम्हा तस्स पसिद्धी, अभिहाणपसिद्धिओ सिद्धा // 732 // "जइ णत्थि०" गाधा / यदि उत्सारकल्पिको न विद्यते, कुत इदमायातं नाम उत्सारकल्पिक इति ? / कथम् ? इह हि सत्यर्थेऽभिधानं भवति, न ह्यसति / यतश्चैवमतः उत्सारकल्पिक इति अभिधानमस्तीति कृत्वाऽर्थे प्रसिद्धिरिष्टा / एवमपदिष्टे चोदकेन, आह सूरिः 1. नाम उट्टयं पू० 1-2, पा० विना / णामड्वयं पू० 2 / 2. बारसविहम्मि वि तवे, सभितरबाहिरे कुसलदिटे / न वि अत्थि न वि अ होही, सज्झायसमं तवोकम्मं // [ भा० 1169] . 3. णाणस्स होति भागी, थिरयरओ दंसणे चरित्ते य / धन्ना गुरुकुलवासं, आवकहाए न मुंचंति // [ भा० 5713]

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250