Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad

View full book text
Previous | Next

Page 194
________________ भाष्यगाथा-६७६-६८३] 173 कूवो / आदिशब्दात् वाविमादि / उड्ढे पव्वया जोयणियादी / घरोवरिं वा चढितव्वयं होज्जा झया वा, जधा-हत्थिज्झयो इत्यादि / रुक्खे वा तम्मि चढियव्वयं होज्जा / एस सागारियगहवतीणं' होज्जा / एस उक्कोसतो भणितो। अजहण्णमणक्कोसो, पढमो जो आवि चक्कवठ्ठीणं / सेसणिव रोहगाइसु, जहण्णओ गहवईणं च // 680 // णगराइ णिरुद्ध घरे, जा याऽणुण्णा उ दुचरिम जहण्णो। उक्कोसो उ अणियओ, अचक्किमाई चउण्हं पि // 681 // "अजहण्णमणु०" गाधा / पढमो णाम देविंदोग्गहो, राओग्गहो य जो चक्कवट्टिस्स / एतेसिं दोण्ह वि जहण्णयं उक्कोसयं वा णत्थि / णियमा एते अजहण्णुक्कोसया / सेसणिव त्ति, चक्कवट्टि मोत्तुं जे अण्णे निवा तेसिं जहण्णओ उग्गहो भवति / 'णगरादि णिरुद्ध०' जत्थ णगरं णिरोहितं अण्णेण रण्णा / आदिशब्दात् खेडादि / तत्थ णगरमज्जाता जहण्णओ उग्गहो भवति। गहवतिउग्गहो वि जहण्णओ णगररोहए चेव भवति / जत्तियं से ३अपेल्लियं लोएणं रण्णा वा बलवाहणेणं अमायमाणे घरे जाताणुण्णाओ / 'दुचरिम जहण्णो 'त्ति दो चरिमा उग्गहा दुचरिमा सागारियउग्गहो, साहम्मिउग्गहो य। एते णगरादिरोहए जाहे घरं पेल्लितं भवति लोएणं, ताधे जा अणुण्णा ‘एतं तुब्भं इमं अम्हं' ति / जेहिं य समणेहिं जा घरे त्ति उवस्सए मेरा कता, एस जहण्णओ सागारिउग्गहो, साहम्मिउग्गहो य भवति / "उक्कोस.''त्ति पच्छद्धं / जो चक्कवट्टी ण भवति राया तस्स गहवतिउग्गहो सागारिउग्गहो साहम्मिउग्गहो एतेसिं उक्कोसओ उग्गहो अणियतो / जं भणितं होति अण्णस्स बहुओ अण्णस्स थोवओ / अणुण्णाए वि सव्वम्मी, उग्गहे घरसामिणा / तहा वि सीमं छिंदंति, साहू तप्पियकारिणो // 682 // झाणट्ठया भायणधोवणाई, दोण्हऽट्ठया अच्छणहेउगं च / मिउग्गहं चेव अहिट्ठयंते मा सो व अण्णो व करेज्ज मण्णुं // 683 // "अणुण्णाए०" सिलोगो / जति वि सागारिएणं सव्वं अणुण्णातं / तं जधा-जत्थ जत्थ रुच्चति तत्थ तत्थ अच्छध, भायणे धोवेध, वोसिरध कायियादि / सज्झायं वा करेध / तध वि मा सबाल-वुड्डाकुलेणं गच्छेणं अतिबहुए अकंते काइयादिणा भग्गे मा 'मण्णु' ति दुक्खं करेहिति / वरं च चिंतेंतो एत्तिया साधू तह वि णज्जति-एत्थ कोइ ण वसति, ताधे तस्य प्रियोत्पादननिमित्तं मेरं थावेति / हे सावत ! एत्थं अम्हे झाणं झाइस्सामो, एत्तो परं ण वि, एत्थ भायणे धोविस्सामो, एत्थ ण वि / दोण्हट्ठय त्ति उच्चारस्स य पासवणस्स य / एत्थ उच्चारं 1. ०गाधावतीण पा० / 2. अजह० पू० 2 / 3. अप्पेल्लिययं पू० 1-2 विना / 4. जाव पू० 1-2 /

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250