Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
View full book text ________________ भाष्यगाथा-६५७-६६७] त्ति / आवाससोधि अखलंत तधेव से पायच्छित्तं / जतं ति / सावएसु पुणो न ओभासणा / कि तहि ? भावितकुलओभासणा / एतदुक्तं भवति 'ओभासणा य / पुच्छे ति। णीणीते कस्सेतं? किं वाऽऽसि? एत्तो आरब्भ / सेसं जधा वत्थे भणितं, तधा पादे वि वत्तव्वं जधासंभवं, जाव "एवं तु गविढेसु आयरिया देंति जस्स जं णत्थि / समभागेसु कतेसु वि जहरातिणिता भवे बितिओ // [651] // " "पुच्छा दिढे रिक्के मुहे" दारगाधा-(६६३) / पुच्छा-दिढे त्ति / दिट्ठमदिटे दिटुं, खमतरमियरेण दिस्सए काया / दहिमाईहि अरिक्कं, वरंतु इयरे सिया पाणा // 664 // 'दिट्टमदिडे', सीसो पुच्छति-दिट्ठमदिट्ठाणं कतरं खमतरं जं घेप्पति ? आयरिओ भणति-दिटुं खमतरं इतरे ण दिस्सते काया / दृष्टादृष्टयोदृष्टं क्षमतरं भवति, वरतरं ति वा, जोग्गतरं ति वा एगटुं / कस्मात् कारणात् ? उच्यते-'इतरे ण दीसए काय' त्ति / इतरं णाम अदिटुं / तम्मि च्छक्काया ण दीसंति / किं रिक्कं घेप्पतु अरिकं ? उच्यते-जं दधिमादीहिं अरिक्वं तं घेप्पतु / इतरं ति रिक्कं, आउक्कायादीहिं य जं रिक्कं तं वरं / किं कतमुहं घेप्पतु अकयमुहं ?, वहंतयं घेप्पतु अवहंतयं ? उच्यते___अकयमुहे दुप्पस्सा, बीयाई छेयणाइ दोसा वा। कुंथूमादवहंते, फासुवहंतं अओ धण्णं // 665 // "अकयमुह०" गाधा / कंठा / एतेण कारणेणं जं फासुएणं वहंतयं तं चोक्खयं / ण वि जं आउक्कायादिणा / किं संसढे घेप्पतु, असंसर्ट ?, णिक्खित्तं गेण्हतु, उक्खित्तं ?, सुक्खं गेण्हतु उल्लं ?, पगासमुहं गेण्हतु अप्पगासमुहं ? एवं पुच्छिते आयरिओ आह एमेव य संसटुं, फासुय अप्फासुएण पडिकुटुं। उक्खित्तं च खमतरं, जं चोल्लं फासुदव्वेण // 666 // जं होइ पगासमहं, जोग्गयरं तं तु अप्पगासाओ। तस-बीयाइ अदटुं, इमं तु जयणं पुणो कुणइ // 667 // “एमेव०" गाहाद्वयम् / 'एमेव'त्ति, पुच्छिते समाणे जं फासुयदव्वेणं संसटुं तं चोक्खं / अफासुतेण जं तं पडिकुटुं ति ण वट्टति, जं च असंसटुं / सेसं कंठं / 'द?णं' ति, [गा० 663] एवं दिट्ठादीहिं सुद्धं समाणं घेत्तुं चक्खुणा पडिलेहिउं ति भणितं होति / जतिरे किंचि न पेच्छति तसादिं ताधे 'तस-बीयादिं अटुं इमं तु जतणं पुणो कुणति' / . 1. बहवे पू० 2 / 2. जं पू० 2 /
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250