Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
View full book text ________________ 157 भाष्यगाथा-६०८-६१४] गेहति / ना [पंचकं] / मज्झिमयस्स णिग्गओ उक्कोसं चेव गेण्हति 4 [चतुर्लघु] / जहण्णयं चेव गेण्हइ // ना [पंचकं] / जहण्णयस्स निग्गओ उक्कोसं गेण्हति 4 [चतुर्लघु] / मज्झिमयं गेण्हइ 0 / [मासलहु] / आणादी दोसा / तं कज्जं तेण चेव न पडिपूरति, अइरेगदोसा य / वोच्चत्थगहणे त्ति गतं / इयाणिं करणं___"छेत्तूण सिव्विऊण." पच्छद्धं / उक्कोसं छिदित्ता सिव्वित्ता वा मज्झिमयं करेति / / [मासलघु] जहण्णयं करेति ना[पंचकं] / जहण्णयं छिदित्ता सिव्वित्ता वा उक्कोसयं करेति 4 / [चतुर्लघु] जहण्णयं करेति ना [पंचकं] / जहण्णयं छिदित्ता सिव्वित्ता वा उक्कोसयं करेति 4 / [चतुर्लघु] / मज्झिमयं करेति / / [मासिकं] / जं कीरति तस्स जं पच्छित्तं तं भवति, न वि जं छिज्जति / आणादी / संजमे छप्पदियविराहणा, आताए हत्थोवघातो पलिमंथो य सुत्तत्थाणं / तम्हा पायच्छित्तं परियाणामि / आणा. अणवत्था मिच्छत्तविराहणा य परिहरिता भवति / ण कप्पति णिक्कारणे, दप्पेण वा / वोच्चत्थकरणं गयं / तं च वत्थं इमाहिं चउहिं पडिमाहिं गवेसितव्वं / तं जधा उद्दिसिय पेह अंतर, उज्झियधम्मे चउत्थए होइ। चउपडिमा गच्छ जिणे, दोण्हऽग्गहऽभिग्गहऽण्णयरा // 612 // "उद्दिसिय०" गाधा / 'अत्र तिसृणां व्याख्याउद्दिट्ट तिगेगयरं, पेहा पुण दट्ट एरिसं भणइ / अण्ण णियत्थऽत्थुरिए, इतरज्वर्णितो उ तइयाए // 613 // __ "उद्दिट्ट ति०" गाधा / 'उद्दिसिय'त्ति अदटुं ओभासति-देहि मे तिण्हं वत्थाणं जहण्णयादीणं एगिदियादिणिप्फण्णाण वा / एगतर त्ति अमुगं / पेहा णाम वत्थं दट्ठणं भणति-हे सावया ! एरिसं मे वत्थं देहि, जारिसं एयं दीसति / तं हत्थेणं दाएति, अंतरिज्जयं उत्तरिज्जयं वा / अंतरिज्जयं नाम णियंसणियं, उत्तरिज्जयं पाउरणं / अधवा अंतरिज्जयं जं सेज्जाए हेट्ठिल्लयं पोतं / उत्तरिज्जयं उवरिल्लयं / तं अंतरिज्जयं वा, उत्तरिज्जयं वा, अण्णं णियंसेउं पाउणितुं वा इतरं ठवेतुकामं अंतरा जातति / एसा ततिया पडिमा भवति / इताणिं उज्झितधम्मिया चउत्था पडिमा / तं भणति दव्वाइ उज्झियं दव्वओ उ थूलं मए ण घेतव्वं / दोहि वि भावणिसिटुं तमुज्झिओभट्ठऽणोभट्ठ // 614 // "दव्वादि०" गाधा / आदिग्गहणेणं चउव्विधं भवति / तं जधा-दव्युज्झितं, खेत्तुज्झितं, कालुज्झितं, भावुज्झितं / जस्स अगारस्स एवं पतिण्णा भवति / जधा-'मए थूलं न घेत्तव्वं ण परिभोत्तव्वं / ' तं च से केणति उवणीतं तं च तेण पडिसेहितं 'अलं मम 1. ०णिप्फण्णेण पू० 2 /
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250