Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीहरिभद्रसूरिप्रणीत ॥ २॥ (योगविंशिकासंस्कृतानुवादः अनुसन्धान पत्र ५३ पृष्ठ. १) योगविंशिमोक्षेण योजनाद्योगः सर्वोपि धर्मव्यापारः ॥ परिशुद्धो विज्ञयः स्थानादिगतो विशेषेण ॥१॥ स्थानोर्णालम्बनरहित- | कासंस्कृस्तंत्रे पंचधा एषः ॥ द्विकमत्र कर्मयोगः तथा त्रिकं ज्ञानयोगस्तु ॥२॥ देशतः सर्वतस्तथा नियमेनैष चारित्रिणो भवति ॥ इतरस्य ४ तानुवादः।। वीजमात्र अत पव केचिदिच्छन्ति ॥३॥ एककश्च चतुर्धा अत्र पुनस्तत्त्वतो ज्ञातव्यः ॥ इच्छाप्रवृत्तिस्थिरसिद्धिभेदतः सम-1* यनीत्या ॥४॥ तद्युक्तकथाप्रीत्या संगता विपरिणामिनी इच्छा ॥ सर्वत्रोपशमसारं तत्पालनं प्रवृत्तिस्तु ॥५॥ तथैवैतद्बाधकचिन्तारहितं स्थिरत्वं ज्ञेयम् । सर्व परार्थसाधकरूपं पुनर्भवति सिद्धिरित ॥६॥ एते च चित्ररूपास्तथा क्षयोपशमयोगतोभवन्ति ॥ तस्य तु श्रद्धाप्रीत्यादियोगतो भव्यसत्त्वानाम् ॥७॥ अनुकम्पा निर्वेदः संवेगो भवति तथा च प्रशम इति ॥ एतेषा | मनुभावा इच्छादीनां यथासंख्यम् ॥८॥ एवं स्थिते तत्त्वे ज्ञातेन तु योजना इयं प्रकटा ॥ चैत्यवन्दनेन ज्ञेया नवरं तत्वज्ञेन| सम्यक ॥९॥ अईच्चैत्यानां करोमि कायोत्सर्ग एवमादिकम् ॥ श्रद्धायुक्तस्य तथा भवति यथार्थ पदशानम् ॥१०॥ पतञ्चार्थाल-४ म्बनयोगवतः प्रायोऽविपरीतं तु ॥ इतरेषां स्थानादिषु यत्नपराणां परं श्रेयः ॥११॥ इतरथा तु काकवासितप्रायमथवा महामृषावादः ॥ तस्मादनुरूपाणामेव कर्तव्य एतद्विन्यासः ॥१२॥ ये देशविरतियुक्ता यस्मादिह व्युत्सृजामि कायमिति ॥ श्रयते |विरताविदं ततःसम्यचिन्तितव्यमिदम्॥१३॥ तीर्थस्योच्छेदाद्यपि नालम्बनं यदेवमेवात्र॥ सूत्रक्रियाया नाशः एषोऽसमञ्जसविधानात्॥१४॥ स एष वक्र एव न च स्वयंमृतमारितयोरविशेषः॥ एतदपि भावयितव्यं इह तीर्थोच्छेदभीरुभिः ॥१५॥ मुक्त्वालोकसंज्ञांवोड्ढा च साधुसमयसद्भावम्॥सम्यक्प्रवर्तितव्यं बुधेनातिनिपुणवुद्धया।।१६ा कृतमत्र प्रसंगेन स्थानादिषु यत्न| संगतानां तु ॥ हितमेतद्विज्ञेयं सदनुष्ठानत्वेन तथा ॥१७॥ एतच्च प्रीतिभक्त्यागमानुगं तथाऽसंगतायुक्तम् ॥ शेयं चतुर्विधं | खलु एष चरमो भवति योगः ॥१८॥ आलम्बनमप्येतदुरूप्यरूपी चात्र परम इति ॥ तहुणपरिणतिरूपः सूक्ष्मोऽनालम्बनो | नाम ॥१९॥ एतस्मिन्मोहसागरतरण श्रेणिश्च केवलमेव ॥ ततोऽयोगयोगः क्रमेण परमं च निर्वाणम् ॥२०॥इति॥ ॥२॥ CARCSC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 126