Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 364
________________ પ્રસન્નચંદ્રરાજર્ષિનું દષ્ટાન્ત (નિ. ૧૦૫૧) ના ૩૫૫ भगवया भणियं-अहे सत्तमाए पुढवीए, तओ सेणिएण चिंतियं-हा ! किमेयंति ?, पुणो पुच्छिस्सं । एत्थंतरंमि अ पसन्नचंदस्स माणसे संगामे पहाणनायगेण सहावडियस्स असिसत्तिचक्ककप्पणिप्पमुहाइं खयं गयाइं पहरणाइं, तओऽणेण सिरत्ताणेणं वावाएमित्ति परामुसियमुत्तिमंगं, जाहे लोयं कयंति, तओ संवेगमावण्णो महया विसुज्झमाणपरिणामेण अत्ताणं निंदिउं पयत्तो, समाहियं चणेण पुणरवि सुक्कं झाणं । एत्थंतरंमि सेणिएणवि पुणोऽवि भगवं पुच्छिओ-भगवं ! 5 जारिसे झाणे संपइ पसन्नचंदो वट्टइ तारिसे मयस्स कहिं उववाओ ?, भगवया भणियंअणुत्तरसुरेसुंति, तओ सेणिएण भणियं-पुव्वं किमनहा परूवियं उआहु मया अन्नहा अवगच्छियंति ?, भगवया भणियं-न अन्नहा परूवियं, सेणिएण भणियं-किं वा कहं वत्ति ?, तओ भगवया सव्वो वुत्तंतो साहिओ । एत्थंतरंमि य पसन्नचंदसमीवे दिव्वो देवदुंदुहिसणाहो महन्तो कल्लयलो उद्धाइओ, तओ सेणिएण भणियं-भगवं ! किमेयंति ?, भगवया भणियं-तस्सेव विसुज्झमाणपरिणामस्स 10 તલવાર, શક્તિચક્ર, કલ્પની (આ બધા તે તે શસ્ત્રોના નામો છે.) વિગેરે શસ્ત્રો પૂરા થયા. તેથી પ્રસન્નચંદ્ર મુગટવડે હું અને મારી નાંખ્યું એમ વિચારી પોતાના મસ્તકે સ્પર્શ કર્યો, ત્યારે લોચ કરેલો છે એમ જાણી સંવેગને પામેલો ઘણા વિશુદ્ધમાન પરિણામોવડે પોતાને નિંદવા લાગ્યો અને ફરી શુક્લધ્યાન પ્રાપ્ત કર્યું. એ જ સમયે આ બાજુ શ્રેણિકે પણ ભગવાનને પૂછ્યું કે – “ભગવન્! भत्यारे ४ ध्यानमा प्रसन्नयंद्र पर्ते छ, ते ध्यानमा भरे तो तेनो या ७५५ात थाय?" 15 ___ माने यु – “अनुत्त२४सोमां". श्रे९ि. पूछ्युं – “तो भगवन् ! पूर्व मापे | જુદી વાત કરી હતી? અથવા શું મેં ખોટો બોધ કર્યો હતો ?” ભગવાને કહ્યું – “મેં પૂર્વે જુદી વાત કરી નહોતી.” શ્રેણિકે પૂછ્યું – “તો આ કેવી રીતે ઘટે ? (અર્થાત્ ક્ષણ પહેલા સાતમી નરક અને ક્ષણવાર પછી અનુત્તરદેવલોક, આ કેવી રીતે ઘટે ?)” ત્યારે ભગવાને આખો પ્રસંગ 58. Mताव्यो. मेवामा प्रसनयंद्र२४र्षिनी पारीमा ४१.४८ मे प्रभारी भोटो हिव्य हेवटुंमिनो 20. सपा थवा सायो. त्यारे श्रे िपूछ्युं- “भगवन् ! ॥ शुंछ ?" भगवाने “विशुद्धमान ४२. भगवता भणितं-अधः सप्तम्यां पृथिव्यां, ततः श्रेणिकेन चिन्तितं-हा किमेतदिति ?, पुनः प्रक्ष्यामि । अत्रान्तरे च प्रसन्नचन्द्रस्य मानसे संग्रामे प्रधाननायकेन सहापतितस्यासिशक्तिचक्रकल्पनीप्रमुखानि क्षयं गतानि प्रहरणानि, ततोऽनेन शिरस्त्राणेन व्यापादयामीति परामृष्टमुत्तमाकं, यदा लोचः कृत इति, ततः संवेगमापन्नः महता विशुध्यमानपरिणामेनात्मानं निन्दितुं प्रवृत्तः, समाहितं चानेन पुनरपि शुक्लं ध्यानं । 25 अत्रान्तरे श्रेणिकेनापि पुनरपि भगवान् पृष्टः-भगवन् ! यादृशे ध्याने सम्प्रति प्रसन्नचन्द्रो वर्त्तते तादृशे मृतस्य क्वोपपात: ?, भगवता भणितं-अनुत्तरसुरेष्विति, ततः श्रेणिकेन भणितं-पूर्वं किमन्यथा प्ररूपितमुताहो मयाऽन्यथाऽवगतमिति ?, भगवता भणितं-नान्यथा प्ररूपितं, श्रेणिकेन भणितं-किं वा कथं वेति ?, ततो भगवता सर्वो वृत्तान्तः कथितः । अत्रान्तरे च प्रसन्नचन्द्रसमीपे दिव्यो देवदुन्दुभिसनाथो महान् कलकल उत्थितः, ततः श्रेणिकेन भणितं-भगवन् ! किमेतदिति ?, भगवता भणितं-तस्यैव विशुध्यमानपरिणामस्य 30

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418