Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 385
________________ ૩૭૬ નો મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) विषप्रतिपक्षः स कश्चित्प्रधानः स्वल्पोऽप्यगदो दर्शितो येन शतसहस्रजन्तुवेध्यपि विषं झगित्येव निवर्तितं, तस्मान्न स्वल्पं बहु वा वस्तु चिन्तनीयं, किन्तु विवक्षितस्य वस्तुनो य आयो लाभो निष्पत्तिरितियावत् तदुपाये यत्कुशलत्वं तस्यैव दर्शनं-प्रकटनं कर्त्तव्यं, एतदुक्तं भवतिकिमल्पबहुत्वविचारेण ? येनैव विवक्षितकार्यनिष्पत्तिस्तत्रैव यत्नो विधेय इति भावार्थः । 'सुक्कियं 5 भणंति अहो सीया साडी' त्यादि (१६०-५), शुष्कामपि-अनार्द्रामपि स्नानशाटिकां ते कुमाराः शीतलामपि व्यपदिष्टवन्तः, तृणं च द्वाराभिमुखं कृत्वा व्यपदिशन्ति अहो सुदीर्घमिदं, क्रौञ्चनामा जीवविशेषः, स किल शेषदिवसेषु स्नानावसाने मङ्गलार्थमुपाध्यायस्य प्रदक्षिणीकृत्याऽऽरात्रिकवदवतार्यते तत्र च दिवसे विपर्ययेणावतारितः, एवं कुमारैरनुष्ठितेऽवगतमुपाध्यायेन-कथमिति? चेद् उच्यते-शीतला शाटिकेति ब्रुवाणैः कुमारैः स्वमातापित्रादीनि मां प्रति शीतलानि-विरक्तानीति 10 सूचितं, दीर्घतृणदर्शनेन च मम पलायना) दीर्घः पन्थाः प्रदर्शितः, कौञ्चविपरीत्यावतारणेन तु मरणमावेदितं मम, तथा चाह-'सीयाणं'ति (१६०-७) श्मशानसात्कर्तुं मृगयन्तिमारयितुमिच्छन्तीत्यर्थः, वैपरीत्येन हि क्रौञ्चवतारणादिकृत्यानि किल मृतस्यैव क्रियन्ते न जीवत इति निश्चित्य प्रपलाययामास उपाध्याय इति, कुमाराणां तथा सूचयतां उपाध्यायस्यापि तथैव निश्चिन्वतो वैनयिकी । 'नीव्रोदकोदाहरणं' (१६१-१), काचिद्वणिग्जाया चिरप्रोषिते स्वभतरि 15 मन्मथव्यथितान्तःकरणा दास्याः सद्भावमाख्यातवती-समानय कञ्चिदुपपति, न शक्नोमि सोढुमब्रह्मनिरोधमिति, तयाऽपि कश्चिदन्विष्य समानीतः, स चं नखप्रक्षालनाद्यावश्यकम्अवश्यंकरणीयतारूपं कारितो रात्रौ च गृहं प्रवेशितः, स च पानीयं पातुमिच्छंस्तदेव प्रत्यासन्नं प्राप्तं नासीद्वाऽन्यज्जलमित्यादिकुतश्चित्कारणात् नीव्रोदकं पायितः, तच्च किलोदकं नीव्रमध्यवर्त्तित्वग्विषसर्पशरीरं स्पृष्ट्वाऽधस्तान्निपपात, विषदिग्धजलपानाच्च मृतोऽसौ, तया च 20 वणिग्दयितया रात्रावेव नगरबहिर्वर्तिदेवकुलिकायां त्याजितः, तं चाभिनवप्रक्षालितनखं दृष्ट्वा नगरामात्येन नापिताः सर्वेऽप्याकार्योक्ता:-केन भवतां मध्येऽस्य नखा: प्रक्षालिताः ? कस्मिन् वा देशे स्थितस्येत्याद्यापृष्टे तन्मध्यादेकेन जगदे-अमुकवणिग्दासीवचनात्सर्वमावश्यकमिदं मया कृतं, अतः सा दासी राजपुरुषैः प्रहता, तया च वणिग्भार्या निरदेशि, सा चामात्येनाकार्य पृष्टा किमिदं ?, तया कथितं-न जानामि किञ्चित्, केवलं नीव्रोदकं पीतमनेन निशायां, अतो 25 निश्चितममात्येन-भवितव्यं नीत्रेषु विषधरेण एतन्मरणान्यथानुपपत्तेः, प्रलोकितो नीव्रप्रदेशो दृष्टश्च त्वग्विषसर्प इत्येष चूर्ण्यक्षरभावार्थः । 'गौणे त्याद्युदाहारणं (१६१-५), कश्चिदकृतपुण्यो यं यं व्यवसायमारभते स स विपद्यते, ततो मित्राद् याचितबलीवर्दैः सकलं दिवसं हलं वाहयति रात्रौ पुनः समर्पयति, अन्यदा तु सन्ध्यायां तत्समर्पणार्थमायातो मित्रं च भुञ्जानं दृष्ट्वा लज्जया '

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418