SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ૩૭૬ નો મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) विषप्रतिपक्षः स कश्चित्प्रधानः स्वल्पोऽप्यगदो दर्शितो येन शतसहस्रजन्तुवेध्यपि विषं झगित्येव निवर्तितं, तस्मान्न स्वल्पं बहु वा वस्तु चिन्तनीयं, किन्तु विवक्षितस्य वस्तुनो य आयो लाभो निष्पत्तिरितियावत् तदुपाये यत्कुशलत्वं तस्यैव दर्शनं-प्रकटनं कर्त्तव्यं, एतदुक्तं भवतिकिमल्पबहुत्वविचारेण ? येनैव विवक्षितकार्यनिष्पत्तिस्तत्रैव यत्नो विधेय इति भावार्थः । 'सुक्कियं 5 भणंति अहो सीया साडी' त्यादि (१६०-५), शुष्कामपि-अनार्द्रामपि स्नानशाटिकां ते कुमाराः शीतलामपि व्यपदिष्टवन्तः, तृणं च द्वाराभिमुखं कृत्वा व्यपदिशन्ति अहो सुदीर्घमिदं, क्रौञ्चनामा जीवविशेषः, स किल शेषदिवसेषु स्नानावसाने मङ्गलार्थमुपाध्यायस्य प्रदक्षिणीकृत्याऽऽरात्रिकवदवतार्यते तत्र च दिवसे विपर्ययेणावतारितः, एवं कुमारैरनुष्ठितेऽवगतमुपाध्यायेन-कथमिति? चेद् उच्यते-शीतला शाटिकेति ब्रुवाणैः कुमारैः स्वमातापित्रादीनि मां प्रति शीतलानि-विरक्तानीति 10 सूचितं, दीर्घतृणदर्शनेन च मम पलायना) दीर्घः पन्थाः प्रदर्शितः, कौञ्चविपरीत्यावतारणेन तु मरणमावेदितं मम, तथा चाह-'सीयाणं'ति (१६०-७) श्मशानसात्कर्तुं मृगयन्तिमारयितुमिच्छन्तीत्यर्थः, वैपरीत्येन हि क्रौञ्चवतारणादिकृत्यानि किल मृतस्यैव क्रियन्ते न जीवत इति निश्चित्य प्रपलाययामास उपाध्याय इति, कुमाराणां तथा सूचयतां उपाध्यायस्यापि तथैव निश्चिन्वतो वैनयिकी । 'नीव्रोदकोदाहरणं' (१६१-१), काचिद्वणिग्जाया चिरप्रोषिते स्वभतरि 15 मन्मथव्यथितान्तःकरणा दास्याः सद्भावमाख्यातवती-समानय कञ्चिदुपपति, न शक्नोमि सोढुमब्रह्मनिरोधमिति, तयाऽपि कश्चिदन्विष्य समानीतः, स चं नखप्रक्षालनाद्यावश्यकम्अवश्यंकरणीयतारूपं कारितो रात्रौ च गृहं प्रवेशितः, स च पानीयं पातुमिच्छंस्तदेव प्रत्यासन्नं प्राप्तं नासीद्वाऽन्यज्जलमित्यादिकुतश्चित्कारणात् नीव्रोदकं पायितः, तच्च किलोदकं नीव्रमध्यवर्त्तित्वग्विषसर्पशरीरं स्पृष्ट्वाऽधस्तान्निपपात, विषदिग्धजलपानाच्च मृतोऽसौ, तया च 20 वणिग्दयितया रात्रावेव नगरबहिर्वर्तिदेवकुलिकायां त्याजितः, तं चाभिनवप्रक्षालितनखं दृष्ट्वा नगरामात्येन नापिताः सर्वेऽप्याकार्योक्ता:-केन भवतां मध्येऽस्य नखा: प्रक्षालिताः ? कस्मिन् वा देशे स्थितस्येत्याद्यापृष्टे तन्मध्यादेकेन जगदे-अमुकवणिग्दासीवचनात्सर्वमावश्यकमिदं मया कृतं, अतः सा दासी राजपुरुषैः प्रहता, तया च वणिग्भार्या निरदेशि, सा चामात्येनाकार्य पृष्टा किमिदं ?, तया कथितं-न जानामि किञ्चित्, केवलं नीव्रोदकं पीतमनेन निशायां, अतो 25 निश्चितममात्येन-भवितव्यं नीत्रेषु विषधरेण एतन्मरणान्यथानुपपत्तेः, प्रलोकितो नीव्रप्रदेशो दृष्टश्च त्वग्विषसर्प इत्येष चूर्ण्यक्षरभावार्थः । 'गौणे त्याद्युदाहारणं (१६१-५), कश्चिदकृतपुण्यो यं यं व्यवसायमारभते स स विपद्यते, ततो मित्राद् याचितबलीवर्दैः सकलं दिवसं हलं वाहयति रात्रौ पुनः समर्पयति, अन्यदा तु सन्ध्यायां तत्समर्पणार्थमायातो मित्रं च भुञ्जानं दृष्ट्वा लज्जया '
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy