Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 379
________________ ૩૭૦ ના માલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) प्रस्तुतनमस्कारस्य योग्यास्तत्प्रणयिन उच्यन्ते अर्हदादय एव तेषां शुभेन चेतसा अयमेवाधिकृतनमस्कार: कृतज्ञतां कृतार्थतां चात्मनो मन्यमानेनानुस्मरणीयो-विधेय इति गाथार्थः । 'अर्थत' इति (१०६६), सिद्धशब्दाभियतामात्रेणेत्यर्थः । 'कौंकणा'इत्यादि (१०८-१ कोंकणगदेसे), एकस्मिन्दुगर्गे निवसन्तः कुङ्कणदेशोद्भवाः पुरुषाः सह्यनाम्नः पर्वताद् गोधूमगुडघृततैलादिभाण्डमवतारयन्त्यारोहयन्ति 5 च । 'कुंदुरुक्कपडिबोहियल्लउ'त्ति (१०८-४), कुक्कुडेन रुतं कुर्खता प्रातन्निद्रां त्याजितः सन् इति भावः । 'रित्तत्थिक्कस्स'त्ति (१०८-७), रिक्तस्य स्थितस्येत्यर्थः । 'अब्भुट्ठिउत्ति (१०९५), सोऽपि सिद्धकस्तत्रान्तरे संवेगमुपगतः-प्रव्रज्यां जग्राहेत्यर्थः ॥ ‘सो य मूयभावेणे'त्यादि (११०-१), दासीसुतः किल शिल्पविद्याध्ययनं न कार्यते, ततश्च रथकारेण स्वपुत्रेष्वध्याप्यमानेषु स दासीसुतो मूकत्वेनावतिष्ठते किलाहं न किञ्चित् शृणोमीति, अथ च सर्वां शिल्पविद्यामवधारयतीति 10 भावार्थः । 'किंकम्मय'त्ति (१११-४), किंकर्म गच्छन्तीति किंकर्मगाः, भवन्तः कमधिकारं कृतवन्त इति पृष्टाः । 'इमेण तं संघाइय'मित्यादि (११३-१), अनेन कोकाशवर्द्धकिना यदर्द्धनिष्पन्नमासीच्चक्रं तत्परिपूर्णं निष्पादितं, कीदृशं च स्वविज्ञानातिशयात् कृतं तदित्याहऊर्वीकृत्य प्रक्षिप्तं सद् याति बहुतरं भूदेशमाक्रामति अग्रे च कुड्यादौ प्रतिघातस्थाने प्रस्खलितं निवृत्तं सत् न तत्रैव निपतति किन्तु प्रतिमुखं निवर्त्तते यावतो भूभागांत्प्रक्षितं तावन्तं पुनरपि 15 निवृत्तं सदाक्रामतीत्यर्थः, ऊर्ध्वस्थानेन च स्थितं सन्न पतति किन्तु तथैव तिष्ठति, इतरस्य च तन्नगरवासिनो वर्द्धके: सत्कं यत्नेन घटितं तत्किमित्याह—'जाती'त्यादि (११३-२)सुगमं । 'महाविस्संदा दोन्नित्ति (११६-३), द्वे पाषाणमयकुण्डिके तत्राभूतामित्यर्थः । 'तेसिं कप्पराण'मित्यादि (११६-८), तेषां चाकाशेन गच्छत्पात्राणामग्रतः सित्तवस्त्रपिधानः पतद्ग्रहको गच्छति तन्मध्यस्थिता च टोप्परिका-कडाहिका कस्यचिदुपासकस्य गृहे गता, सा च सर्वप्रवरे 20 आसने तैरुपासकैः स्थापिता, अन्यथाऽनादरेण दृष्टा सती अगृहीत्वैव भक्तपानादिकं स्वस्वामिनोऽन्तिकमायाति सातिशयत्वादिति भावः । 'कट्ठविरूढगो'त्ति-(१२१-४), एकस्मिन्काष्ठे समारूढोऽन्यानि समाकर्षति । 'कादाचित्कं वा कर्मे 'त्यादि (१२५-६), यत् किल पीठफलकादिनिर्मापणं तस्मिन्नेव क्षणे प्रारब्धं तस्मिन्नेव निष्पद्यते न पुनः प्रासादादिवन्नित्यं प्रतिदिनं क्रियते तत्कादाचित्कं कर्माभिधीयते, प्रासादादिनिर्माणं तु बहूनि दिनानि यावन्नित्यव्यापारं 25 शिल्पमुच्यते । 'भरहदारएणं'ति (१२९-४), भरतो-नटस्तत्पुत्रेण । 'अगडे'त्ति (१३१-१), राज्ञा समादिष्टं-कूप एक: प्रेषणीयो, रोहकेणोक्तं-आरण्यको ग्राम्यकूप एकाकी समागच्छन् बिभेतीति भवद्भिर्नागरिककूपः प्रेष्यो यतस्तेन सममात्मीयं प्रेषयामः । 'वणसंडो'त्ति, तस्य ग्रामस्य पूर्वस्यां दिशि वनखण्ड आसीत्, स च पश्चिमायां दिशि प्रक्षेप्तव्य इति राज्ञा समादिष्टं, रोहकेण तु ततः

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418