Book Title: Anusandhan 2004 08 SrNo 29
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 15
________________ 10. अनुसंधान-२९ स्वस्तिश्रीव्रजराजिनिर्जरवधूवृन्दैरमन्दादरैरुद्गीते गतिरान्तरा भवतु मे श्रीनाभिराजात्मजे । सङ्गं स्वर्गि(ग)तरङ्गिणीयमुनयो थो यथा पाथसां यः पाणिग्रहणं विरचयत् रेजे द्वयोः कन्ययोः ॥१॥ एकस्मिन् ह्युभयोस्तु वस्तुनि मनोरोधे विरोधे स्थितिः स्यादेवाऽञ्जनजालशालि वहतोः श्यामत्वमन्तमिथः । मा भूदेकमृगीदृगीक्षणसुखान्मन्नेत्रयोस्तत्कलिः ढे ऊढे युगपज्जिनेन युवती येनेति वः पातु सः ॥२॥ विश्वं विश्वसृजः सुखेन सृजतो विश्वत्रयं यो नृणां रत्नं चाऽत्र सुमङ्गला बलिगृहस्त्रीणां सुनन्दा पुनः । स्वःस्त्रीणां तदधीशदत्तमिव यस्तत् पर्यणैषीत् तयोद्वन्द्वं सन्निभमात्मनः स भगवान् भूयाद् विभूत्यै सताम् ॥३॥ आवाभ्यां मुमुचे रि(चि)रन्तनतरक्रोधाविरो(?) मिथः स्वामिस्त्वामधिगम्य सिद्धिसदनं शान्तं रिपुभ्यामपि । तन्नौ स्वीकुरु यो रमां गिरमपि स्त्रीयुग्मदम्भात् प्रभुः(भु)स्ते द्वे ज... इवोदुवाह भगवान् श्रेयः श्रिये सोऽस्तु वः ॥४|| याम्योदक्ककुभोर्गतिं कृतवता ये अजिते ऊजिते सम्पत्ती रविणो(णा)ऽतितीव्रमहसं यस्य प्रतापप्रथाम् । बाढं सोढुमशक्तिना जलजदृग्युग्मच्छलाद् ढौकिते ऊढे प्रौढपराक्रमेण विभुना ते येन सोऽस्तु श्रिये ॥५॥ सत्पक्षः कमलाकरप्रणयिधीः शश्वद् विधिप्रीतिभूः श्रीमन्मानसवाससङ्गतिरतो यद् राजहंसोऽभवम् । स्याद् द्वाभ्यां रहितस्य मे न तु कथं तत्पक्षि(क्ष)तिभ्यां गतिर्येन स्त्रीद्वयदम्भतो भगवता ते स्वीकृते स श्रिये ॥६।। छायाकान्तिपतिः पितेव यमुनाभ्रातुर्निशाकौमुदीयुक्तश्चन्द्र इवाऽतिसुन्दररसाधीशप्रमोदप्रदः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110