Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 428
________________ जन्वादिसगरपुत्राणां भगीरथस्य च पूर्वभवाः ३९९ दुःखखानि भवं भ्रान्त्वा, कृत्वा सत्कर्म किञ्चन । अभवन्नन्दना जह्वमुख्याः सगरचक्रिणः ॥३९४।। स पुनः कुम्भकारोऽपि, विपन्नः कालयोगतः । वणिग् विराटदेशेऽभूद्विदधे धर्मकर्म च ॥३९५।। ततो मृतो नृपो जज्ञे, प्राप्य दीक्षां सुरोऽभवत् । च्युत्वा भगीरथाख्यश्च, जह्नोः पुत्रोऽभवद् भवान् ॥३९६।। तेनाऽत्युग्रविपाकेन, सङ्घलुण्ठनकर्मणा । अभवन् युगपद्भस्मसाज्जह्वप्रमुखा इमे ॥३९७।। तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा । न दग्धोऽसि कृतिश्रेष्ठ !, तत्रेवाऽत्राऽपि जन्मनि ॥३९८॥ भगीरथो निशम्येति, विरक्तोऽपि भवादृशम् । मा भूत् पितामहोऽत्यन्तं, दुःखीत्यादत्त न व्रतम् ॥३९९।। ततः केवलिनं नत्वा, दिव्यस्यन्दनमाश्रितः । ग्रामाकरपुरादीनि, वीक्षमाणः सकौतुकम् ॥४००॥ स्तुत्यान् स्तुवन्नमन्त्रम्यान्, पूज्यांश्च परिपूजयन् । स्थापयन् पृथिवीपीठे, हरहाससितं यशः ॥४०१॥ उल्लसन्नवतारुण्या, नरनाथकुमारिकाः । स्पृहयन्तीः सलावण्याः, स्वीकुर्वाणः पदे पदे ॥४०२॥ प्राभृतानि गजा-ऽश्वादीन्यनेकानि महीश्वरैः । ढौकितान्युररीकुर्वन्, प्रसन्नाननपङ्कजः ॥४०३।। १. तत्र-कुम्भकारभवे इव अत्राऽपि । २. शिवहास्यवदुज्ज्वलम् ।

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502