Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 454
________________ घ्राणेन्द्रियासक्तौ गन्धप्रियकथा ४२५ महत्तमस्य कस्यापि, पुरस्तत्र जनङ्गमीम् । समं कान्तेन गायन्ती, शस्तरूपां निरैक्षत ॥६५८॥ पश्यंश्च सुचिरं कामपारवश्यं गतोऽधमः । तामाशिश्लेष धावित्वा, कृत्याकृत्यबहिर्मुखः ॥६५९॥ तद्भ; कुपितेनाऽथ, हतः ककिया हृदि । रौद्रध्यानी मृतोऽभूत् स, तृतीयभुवि नारकः ॥६६०॥ परिपूर्याऽऽयुरुत्कृष्टमुद्वृत्तश्च भ्रमिष्यति । अनन्तं भवमुद्भूतविविधातिविडम्बितः' ॥६६१।। एवं श्रुत्वा स राजर्षिरिन्द्रियग्राममुल्वणम् । निर्जित्याऽऽसादितानन्तज्ञानः सिद्धि समासदत् ॥६६२।। श्रुतलोलाक्षदृष्टान्ता, भविनो ! भवभीरवः ! । निगृह्णीताऽर्थेऽनुचिते, मञ्जु चक्षुः प्रवृत्तिमत् ॥६६३।। इति चक्षुरिन्द्रिये लोलाक्षकथा ॥ ग्रन्थाग्रम् २०० अ. ८ ॥ गन्धप्रियः कुमारोऽथ, घ्राणेन्द्रियवशीकृतः । यथा प्राणात्ययं प्राप, तथा सम्प्रति दर्श्यते ॥६६४।। वसन्तपुरसज्ञेऽभूत्, पुरे विक्रमशेवधिः । कीर्तिशैवलिनीशैलो, नरसिंहाभिधो नृपः ॥६६५।। तस्य ज्येष्ठः सुतः सर्वगुणपादपमेदिनी । पित्रोरानन्दयामास, हृदयं विनयोदधिः ॥६६६।। किन्तु पश्यति यत् किञ्चिद्वस्तु तत् सर्वमप्यसौ । आजिघ्रति करोतीष्टे, राग द्वेषं परे पुनः ॥६६७॥

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502