Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
रसनेन्द्रियासक्तौ रसलोलकथा
४२९
विलेपनं तथेच्छन्ति, कर्पूर-चन्दनादिभिः । किं बहूक्तेन बाध्यन्ते, विकारैरखिलैरपि ॥६९८॥ मूले सिक्ते यथा वृक्ष, ऊर्वं स्यात् फलपुष्पभाक् । तत्र शुष्के च झटिति, शुष्यत्येष समन्ततः ॥६९९।। एवमिन्द्रियवृक्षोऽपि, प्रीणिते रसनात्मनि । मूले विकारैः फलति, शुष्यत्येवाऽन्यथा पुनः ॥७००।। तदुक्तमिदमेवोर्वीपते ! दुर्जयमिन्द्रियम् । जितेऽमुष्मिन् जितान्येव, जानीह्यज्ञानहेलया ॥७०१॥ दुर्जयत्वेऽस्य दृष्टान्तं, शृण्वभूतां नृपात्मजौ । नामतो विबुध-मति[विकलौ भिन्नमातृकौ ॥७०२॥ सह वृद्धि गतावेतौ, सहैव क्रीडितावपि । सहोपात्तकलौ चापि, जातौ भिन्नस्वभावको ॥७०३।। विबुधस्तत्र सरलः, शुद्धबुद्धिजितेन्द्रियः । कृतज्ञः प्रियवाक् त्यागी, परोपकृतिकर्मठः ॥७०४।। विपरीतगुणस्त्वन्यो, विशेषाज्जिह्वया जितः । अतृप्तो [यः] पलं भुङ्क्ते, मद्यं पिबति चानिशम् ॥७०५॥ आदिनेशोदयं यावन्नहि रुद्धः प्रमीलया । नैवाऽखाद्यादपेयाच्च, तावद् व्यरमदेषकः ॥७०६॥ मृगयायां चरन्नेष, मृग-कोलादिकान् बहून् । जन्तून् जघान कारुण्यवर्जितो रसलौल्यतः ॥७०७।।
१. 'शृणु अभूताम्' इति सन्धिविश्लेषः ।

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502