Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४३४
श्रीअजितप्रभुचरितम् सर्गः-६
ततो विमलयशसा, राज्ञा सभयविस्मयम् । पप्रच्छे रसलोलस्य, ततः किं भगवन्नभूत् ? ॥७४८।। मुनिनाऽभण्यत शृणु, स वराको निरन्तरम् । उत्साहितो लोलतया, प्रावृतत् पापकर्मसु ॥७४९।। स्थापितश्चान्यदा सैष, पित्रा राज्ये महद्धिके । लोलुपोऽन्यान्यमांसादिरसास्वादैकधीरभूत् ।७५०॥ अन्येधुरामिषं राद्धं, तन्निमित्तं कथञ्चन ।
ओतुना भक्षितं सूपकारो भीतमनास्ततः ॥७५१॥ रथ्यायां निकटे डिम्भं, क्रीडन्तं कञ्चन द्रुतम् । गृहीत्वा हत्वा पक्त्वा च, रसलोलमभोजयत् ॥७५२॥ [युग्मम्] 'भो भो ! अभुक्तपूर्वोऽसौ, स्वादुमांसरसः कुतः ?' । इति निर्बन्धतः सूदमन्वयुक्त स भूमि[प]: ।।७५३॥ प्राप्ताभयेन सूदेन, कथितेऽथ यथास्थिते । रसलोलोऽभ्यधादेवमेव कुर्या दिने दिने ॥७५४।। एवं स प्रत्यहं पापश्छन्नं रथ्यागतं शिशुम् । एकैकं हारयित्वाऽऽशु, मारयित्वा च भुक्तवान् ।।७५५॥ विद्वद्भिः क्रमतस्तच्च, स्वरूपं सचिवोत्तमैः । बहुधा वारितोऽप्येष, दुष्टात्मा विरराम न ॥७५६॥ ततो नृचक्षःप्रकृति, बुद्ध्वा बद्ध्वा च तं क्वचित् । क्षिप्त्वाऽटव्यां ददू राज्यं, मत्कनिष्ठाय मन्त्रिणः ॥७५७।।

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502