Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 489
________________ ४६० श्रीअजितप्रभुचरितम् सर्गः- ७ पुरुषः स च वासौकः, प्रविश्य कज्जलध्वजम् । निर्वाप्य मछु निर्गत्य, झम्पां दत्त्वा पलायत ॥१८३॥ पितृभ्यां दर्शयामासे, प्रत्यक्षं चाऽमरस्य सः । अमरोऽपि विषण्णात्मा, दध्यिवानिति चेतसि ॥१८४॥ प्रतीच्यां चेदुदेत्यर्कः, स्वप्रेयस्यास्तथापि न । सम्भावये कुशीलत्वं, दाहकत्वमिवाऽम्भसः ॥१८५।। इदं च पश्याम्यध्यक्षमयुक्तमपि [त]द्वत । दुर्बोधं दुष्टदैवस्य, किञ्चिदेतद्विजृम्भितम् ॥१८६।। पितृभ्यां भणितश्चैष, यस्याः शीलेन मूढ रे ! । गर्वं वहसि तस्या धिक्, चेष्टितं वीक्षितं न वा ॥१८७॥ अस्या ईदृश एवासौ, धर्मो मुग्ध ! सदूषणः । व्रतिनां व्रतिनीनां चोपदेशोऽपीदृशो ध्रुवम् ॥१८८॥ तदित्थं त्वं निरीक्ष्यापि, धर्मं त्यक्ष्यस्यमुं न चेत् । न प्रयोजनमस्माकं, सवधूकेन तत्त्वया ॥१८९।। एवं तारस्वरं तेषु, कुर्वत्सु कलहं द्रुतम् । विनिद्रा विमला सर्वमदः शुश्राव दुःश्रवम् ॥१९०।। हतेव पविना मूर्ति, हतसारेव सर्वथा । चिन्तयामास हा दैव !, किमिदं कटु चेष्टसे ? ॥१९१॥ अनिष्टां कुरु मां भर्तुर्हर वा सकलं सुखम् । अपवादं तु मे शीले, किमयुक्तं व्यधा हहा ॥१९२॥ १. दीपकम् ।

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502