Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४४६
श्रीअजितप्रभुचरितम् सर्गः- ७ भववाससमुद्विग्ना, विषयेभ्यो विरक्तहृत् । उपशान्तकषाया [सा], चाऽभूत्तत्त्वावबोधतः ॥४०॥ सुधासा[धा]रणी साध्व्याः, पिबन्ती साऽनिशं गिरम् । वर्षारानं व्यतीयाय, मुदिता क्षणलीलया ॥४१॥ विहृतायामथाऽन्यत्र, प्रवर्त्तिन्यां समाययौ । देशान्तराच्छुद्धभट्टः, समय॑ द्रविणं बहु ॥४२॥ तेनाऽन्यदा रहस्येवं, पृष्टा प्रेम्णा सुलक्षणा । 'दिनान् कथमनैषीस्त्वं, दुःसहे विरहे मम' ॥४३॥ सा स्माह ‘त्वद्वियोगाग्निदह्यमानतनोर्मम । सुधावृष्टिरिवैकाऽऽगाद्, गणिनी गुणवृक्षभूः ॥४४॥ अपारेऽब्धौ नावमिव, विरहे तव तां मुँनीम् । प्राप्य मे मनसः खेदो, बिभिदे तत्क्षणादपि ॥४५।। तया चिन्तामणीकल्पं, भाग्यहीनैः सुदुर्लभम् । दुर्गतिद्वारपरिघः, सम्यक्त्वं दीयते स्म मे' ॥४६॥ कीदृशं वल्लभे ! ब्रूहि, तदित्युक्ताऽमुनाऽथ सा । सविस्तरं तत्स्वरूपमब्रवीद्धीनकल्मषा ॥४७॥ लघुकर्मतया सोऽपि, सम्यक्त्वं प्रतिपद्य तत् । ऊचे प्रिये ! त्वं धन्याऽसि, यत् प्राप्नोस्तत्त्वमीदृशम् ॥४८॥ ततस्तौ सततं जैनधर्माराधनतत्परौ । धन्यम्मन्यौ कृपासान्द्रौ, व्यतीयतुरहर्गणम् ॥४९॥
१. तत्त्वज्ञानतः । २. अमृतसमानाम् । ३. साध्वीम् ।

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502