Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४५१
सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम् सोऽन्यदा जनकानुज्ञां, प्राप्य प्रवहणं श्रितः । वणिज्यया कुशद्वीपेऽगात् सुवर्णपुरे पुरे ॥१०॥ अस्ति तत्र विशङ्काख्यः, श्रेष्ठी श्रेष्ठगुणोदयः । जिनप्रवचने भक्तः, श्रिया श्रीद इवाङ्गवान् ॥९१॥ कुतोऽपि कार्यतस्तस्य, श्रेष्ठिनो मन्दिरं गतः । क्रीडन्तीममरदत्तो, बालामेकां व्यलोकत ॥९२॥ तस्याः शिरीषकुसुमसोमाले वपुषि स्थिरम् । तन्नेत्रभृङ्गद्वितयं, लावण्यरसमापपौ ॥९३।। समाप्ते प्रस्तुते कार्ये, कथञ्चिन्निःसरन् गृहात् । सोऽपृच्छत् कञ्चन नरं, काऽयं ? किमभिधेति च ॥९४।। तेनाप्युक्तं सुताऽस्यैव, श्रेष्ठिनोऽसौ कुमारिका । नामतो विमलयशाः, सुनिर्मलकलास्पदम् ॥१५॥ श्रुत्वेत्यमरदत्तस्तत्पाणिग्रहसमुत्सुकः । याचयामास तां श्रेष्ठिपुङ्गवं निजमानुषैः ॥९६।। श्रेष्ठ्युवाचाऽवश्यदेया, कन्येति विदितं भुवि । तद्ददेऽहं सुदुष्पूरोऽमुष्यास्त्वेष प्रतिश्रवः ॥९७॥ यो धर्मविषये वादे, मां जेता विद्वदग्रणीः । स एव परिणेताऽस्तु, जैनी दीक्षाऽन्यथा पुनः ॥९८॥ तन्निशम्याऽमरो विद्वन्मन्यो मिथ्यात्वभावितः । सावलेपं जगादेति, कन्यां द्रुतमुपेत्य ताम् ॥९९।। 'मुग्धे ! ताम्यसि यस्याऽर्थे, नास्ति धर्मः स एव नु । लुब्धैः पाषण्डिभिर्लोको, वृथाऽयं विप्रलभ्यते ॥१००॥

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502