Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४५४
श्रीअजितप्रभुचरितम् सर्गः- ७
आसक्तिरशने पाने, विलासाश्च यदृच्छया । अयं सर्वोऽप्यधर्मः स्यादुर्गदुर्गतिलब्धये' ॥१२२॥ एवं वदन्तीं विमलयशसं पद्मनन्दनः । स्माह सस्मितमब्जाक्षि !, धर्मे ते [चेत्] कदाग्रहः ॥१२३।। तर्हि मन्मातापितृभ्यां, स्वीकृतं श्रुतिदर्शितम् । सौख्यसन्ततिदं धर्मं, प्रतिपद्यस्व सादरम् ॥१२४॥ स्नानदानादिसत्कृत्यमयं भूमीश्वरादिभिः । उत्तमैः स्वीकृतं यत्नाद्धर्ममेतं विमुच्य ये ॥१२५।। श्रयन्ति धर्ममपरं, बालिशा एव ते ध्रुवम् । महाजनो येन गतः, स पन्था इति विश्रुतम्' ॥१२६॥ युग्मम् ॥ अथो बभाषे विमलयशा 'भद्र ! परीक्षितः । धर्मः स्वीक्रियते दोषवर्जितः स्वर्णवबुधैः ॥१२७।। गतानुगतिकत्वेन, श्रितो यद्भूरिभिर्जनैः । एतावतैव नायं स्यादुपादेयो महात्मनाम् ॥१२८॥ विद्वन् ! स्नानेन दानेन, धर्मो यद्वर्ण्यते त्वया । असमीक्षितवाक्त्वं तत्, समस्तं प्रतिभासते ॥१२९॥ स्नानान्नद्यादिनीरेषु, जीवघातं विधाय भोः ! । पापशुद्धिं निगदतः, का ते वचनचातुरी ? ॥१३०॥ १. एवं ठिएऽवि अहवा असग्गहं जइ न चयसि तं धम्मे । __ता तुह अम्मापियरो सिवाइभणियं कुणंति तयं ॥ इति पुष्पमालायां ।१०३। श्लोकस्य वृत्तौ अमरदत्तभार्यादृष्टान्ते श्लो० ॥२१॥ २. 'शूरो' इति पु.प्रे. ।

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502