Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
सगरचक्रिणः प्रव्रज्या
४३९
जितशत्रुरिति प्राप, व्यसनं स्पर्शनेन्द्रियात् । देवी पुनर्विशेषेण, तन्निगृह्णीत तज्जनाः ! ॥७९८॥ इति स्पर्शनेन्द्रिये सुकुमालिकानृपकथानकम् ॥ श्री ॥ [ ग्रन्थाग्रम् ] ३४ ॥ प्रदर्श्य तुच्छकं सौख्यमेवं पञ्चभिरिन्द्रियैः । अनन्तदुःखे नरके, प्रक्षिप्यन्ते शरीरिणः ॥७९९॥ पञ्चापि दुर्जयान्यक्षाण्यक्षामतपसस्तु ये । विजयन्ते श्रयन्ते ते, सम्पदं [मोक्षसौख्यदाम्] ॥८००॥
__ [इति ] इन्द्रियपञ्चककथानकम् ॥ ग्रन्थाग्रम् ३८४ अ. १२ ॥ श्रुत्वेति देशनां भर्तुः, सगरश्चक्रवर्त्यथ । प्रणत्य प्रोचिवान् विश्वस्वामिनं रचिताञ्जलिः ॥८०१।। 'स्वामिन् ! मयेन्द्रियसुखलोलुपेनाऽवशात्मना । हहा मनुष्यजन्मायुरिदमक्षपि निष्फलम् ॥८०२॥ साम्प्रतं तु प्रसद्याऽऽशु, दीक्षारथ्यां निवेश्य माम् । भीतमिन्द्रियशत्रुभ्यो, नय निर्वाणपत्तनम्' ॥८०३॥ ततो भगवता दीक्षाग्रहणेऽनुमतो भृशम् । भगीरथाभ्यर्थनयाऽलञ्चक्रे सगरः पुरीम् ॥८०४॥ भक्त्या भगीरथेनाऽथ, कृतदीक्षाभिषेचनः । धृतदिव्याम्बरोऽनालङ्कारालङ्कृताङ्गकः ॥८०५॥ आरूढः शिबिकां दिव्यां, दानानन्दितमार्गणः । अन्वीयमानमार्गश्च, सामन्ता[दि]भिरुत्सुकैः ॥८०६॥

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502