Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 462
________________ रसनेन्द्रियासक्तौ रसलोलकथा ४३३ तच्च पश्चादकुशलमते! पुण्यमेव तत् । क्रोधान्धोऽचिन्तयच्चित्ते, नृशंसप्रकृतिर्यथा ॥७३८।। भुञ्जानं सरसाहारं, मामेष प्रतिषेधति । सर्वं चैकः स्वयं भुङ्क्ते, कैतवाक्रान्तमानसः ॥७३९॥ वैमात्रे]यो ह्ययं भ्राता, रिपुरेव कथं हितः ? । तदमुं मारयाम्यद्येत्याचकर्ष क्षुरी रयात् ॥७४०॥ प्रहारं चामु[चत्] क्रूरो, विबुधस्तु स्वकौशलात् । वञ्चयामास तुमुलः, सुमहांश्च तदाऽभवत् ॥७४१॥ अहो ! पश्यत संसारस्यासारत्वं यदेष मे । भ्राताऽपि वैरिवत् कामं, निर्निमित्तमभूदहो ! ॥७४२॥ अमुना गृहवासेन, सर्वानथै कहेतुना । तत् किं ममेति मनसा, ध्यायन्नुद्वेगभृद्भवात् ॥७४३॥ विबुधस्तुमुले तत्र, प्रसर्पति विनिर्गतः । पथि गच्छत्रवैक्षिष्ट, क्वाप्युद्याने महामुनिम् ॥७४४।। त्रिभिः सम्बन्धः ॥ सौवर्णकमलासीनं, तं चतुर्जानिनं मुनिम् । भक्त्या नत्वा च शुश्राव, महा● धर्मदेशनाम् ॥७४५।। संविग्नश्च तदभ्यर्णे, प्रव्रज्य विजितेन्द्रियः । शुभाशुभेषु भावेषु, माध्यस्थ्यं समधिष्ठितः ॥७४६।। त्रिकालत्रिजगद्भासि, केवलज्ञानमासदत् । सोऽहं नरपतेऽत्राऽऽगां, विहरन्नवनौ क्रमात् ॥७४७॥ [युग्मम्]

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502