Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
चक्षुरिन्द्रियासक्तौ लोलाक्षकथा
४२३ भगवत्सन्निधौ युक्तो, निग्रहो नेति भूभुजा । तं विमोच्य पुनः पृष्टो, मुनिनाथः सविस्मयम् ॥६३६।। 'तथाऽयं मारितोऽप्युच्चैः, कथं जीवति नाथ ! नु ? । कथं वा पापमीदृक्षं, व्यवस्यत्यन्तिकेऽपि वः ?' ॥६३७।। केवल्युवाच 'सत्यायुष्युपक्रमविवर्जिते । शक्रोऽपि नो मारयितुं, शक्तोऽन्यः किं पुनर्नृप !' ॥६३८॥ ततोऽतिविस्मितायोर्वीनाथाय मुनिपुङ्गवः । न्यवेदयद् व्यतिकरं, तं पाशत्रुटनादिकम् ॥६३९।। अन्यच्च मेदिनीजाने !, चक्षुषा परतन्त्रताम् । प्रापितोऽयमनात्मज्ञोऽकार्यमेवं व्यवस्यति ॥६४०॥ भूयो भूपोऽवदन्नाथ !, यदसौ सविधेऽपि वः । अकार्यादृतहत्तत् किं, नाश्रौषीद्धर्मदेशनाम् ? ॥६४१॥ आमेति गुरुणा प्रोक्ते, नृपः प्राह 'जगद्गुरो ! । किं बाधिर्यात्ततो ज्ञानी, प्रोचे 'नैवं नरेश्वर ! ॥६४२॥ किन्त्वस्य चिक्कणं पापं, विद्यते निरुपक्रमम् । तानि सोपक्रमाण्येव, च्छिद्यन्ते नः पुनर्गिरा ॥६४३॥ ततो धर्मं कथयतामपि नः पदमप्यहो ! । सङ्क्रान्तं श्रवणे नाऽस्य, हताशस्य नरेश्वर ! ॥६४४॥ दर्शनेन्द्रियचौरेण, हृते च हृदि नेत्यपि । विवेदाऽयं यदस्त्यत्र, कः ? कोऽहं ? कोऽथवा यतिः ?' ॥६४५॥ नृपोऽभाषत 'द्रष्टव्यदर्शनाच्चक्षुरिन्द्रिये । कृतार्थे स्पर्शलुब्धः किं, देव्यामेष प्रधावति ?' ॥६४६।।

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502