Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४२१
चक्षुरिन्द्रियासक्तौ लोलाक्षकथा 'अरे पाप ! किमारब्धं, त्वयेदमतिसाहसम् ?' । इति पृष्टोऽप्यसौ तूष्णीमास्ते शस्तेतरक्रियः ॥६१६।। ततः सर्वां निशां तप्ततैलसेकादियातनाः । प्रापितो विलपंश्चक्रे, दुःखितं लोकमप्यसौ ॥६१७॥ प्रातर्नृपतिनिर्देशात्, कोट्टपालेन सत्वरम् । बाह्योद्याने महावृक्षशाखायामुदलम्ब्यत ॥६१८।। मृतोऽयमिति जानन्तः, पौरा राजनरास्तथा । अपसृत्याऽऽस्पदं स्वं स्वं, जग्मिवांसः क्रमात्ततः ॥६१९॥ कथञ्चित्रुटिते पाशे, सन्ध्यायां पतितो भुवि । निशि शीतलवातेनाऽऽश्वासितः स समुत्थितः ॥६२०॥ निजं च सदनं प्राप्तो, धनवत्या कथञ्चन । पालयित्वा प्रगुणाङ्गो, विदधे दुधियां वरः ॥६२१॥ अन्येधुरेष पृथिवीपतेनिर्गच्छतः पुरात् । महान्तं दुन्दुभिरवं, श्रुत्वा पप्रच्छ कञ्चन ॥६२२।। कुत्र प्रयाति भूमीन्द्रस्ततः सोऽप्यवदच्छृणु । नाम्ना त्रिभुवनभानुः, सम्प्राप्तोऽस्त्यत्र केवली ॥६२३॥ तं नन्तुं नृपतिः सर्वपरीवारसमन्वितः । सान्तःपुरोऽपि सर्वा , याति भक्तिभरोज्ज्वलः ॥६२४॥ इदं निशम्य लोलाक्षः, प्रेक्षितुं सुरसुन्दरीम् । उत्को धनवतीदृष्टि, वञ्चयित्वा प्रधावितः ॥६२५॥ १. उत्कण्ठितः ।

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502