Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
कृतकर्मविपाके वसुमतीकथा
गुरोः पुरस्ततश्चाऽऽशु, तदालोच्य स्वदुष्कृतम् । दुष्कर्ममथनं धर्ममर्हदुक्तमशिश्रियत् ॥३७४॥ विज्ञाय कुरुमत्यास्तदेवं दुर्वाक्यजं फलम् । दुःखाद् भीतिं दधानाः स्त, भाषासमितिशालिनः' ॥३७५॥ इति श्रुतवचाः साधुमूचे कमलिनी ततः । 'अलभेऽहं मुने ! प्रेयोवियोगं केन कर्मणा ?' ॥ ३७६ ॥
मुनिः प्राह 'वसुमतीभवे यत् कमला त्वया । यामान् द्वादश कान्ताऽवहेलादु:खे प्रपातिता ॥ ३७७|| प्राप्ताऽसि द्वादशाब्दानि, तदुःखं विरहोद्भवम् । कृतं हि कर्म नाऽभुक्त्वा, छुटत्यङ्गी कदाचन' ||३७८|| सविस्तरं मुनेर्वक्त्रात्, तच्छ्रुत्वा दम्पती इमौ । संविग्नौ वेश्मनो भारे, न्यास्थतां ज्येष्ठमङ्गजम् ॥३७९ ॥ धनं धर्मे व्ययित्वाऽथ पूजयित्वा जिनेश्वरान् । तौ सद्यः प्रतिपेदाते, दान्ते[न] मनसा व्रतम् ॥३८०॥ सद्ध्यानध्यायिनौ तीव्रं, तप्यमानौ तपश्च तौ । प्रान्ते सानशनौ कल्पे, दशमेऽभवतां सुरौ ॥ ३८१॥ वसुमत्या इदं वृत्तं, र्विमर्षद्भिर्बुधोत्तमैः । सावधानैः सदा पापयोगोद्योगो निवार्यताम् ||३८२||
इति कृतकर्मविपाके वसुमतीकथा ॥ श्री ॥ ग्रं. १४९ ॥ एवं केवलिनः साधोगिरं श्रुत्वा भगीरथः । अप्राक्षीद्युगपत् किं मे, प्रमीताः पितरः प्रभो ! ? ||३८३॥
१. 'विवर्द्धद्धि' इति पु. प्रे. ।
३९७

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502