________________
जन्वादिसगरपुत्राणां भगीरथस्य च पूर्वभवाः
३९९
दुःखखानि भवं भ्रान्त्वा, कृत्वा सत्कर्म किञ्चन । अभवन्नन्दना जह्वमुख्याः सगरचक्रिणः ॥३९४।। स पुनः कुम्भकारोऽपि, विपन्नः कालयोगतः । वणिग् विराटदेशेऽभूद्विदधे धर्मकर्म च ॥३९५।। ततो मृतो नृपो जज्ञे, प्राप्य दीक्षां सुरोऽभवत् । च्युत्वा भगीरथाख्यश्च, जह्नोः पुत्रोऽभवद् भवान् ॥३९६।। तेनाऽत्युग्रविपाकेन, सङ्घलुण्ठनकर्मणा । अभवन् युगपद्भस्मसाज्जह्वप्रमुखा इमे ॥३९७।। तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा । न दग्धोऽसि कृतिश्रेष्ठ !, तत्रेवाऽत्राऽपि जन्मनि ॥३९८॥ भगीरथो निशम्येति, विरक्तोऽपि भवादृशम् । मा भूत् पितामहोऽत्यन्तं, दुःखीत्यादत्त न व्रतम् ॥३९९।। ततः केवलिनं नत्वा, दिव्यस्यन्दनमाश्रितः । ग्रामाकरपुरादीनि, वीक्षमाणः सकौतुकम् ॥४००॥ स्तुत्यान् स्तुवन्नमन्त्रम्यान्, पूज्यांश्च परिपूजयन् । स्थापयन् पृथिवीपीठे, हरहाससितं यशः ॥४०१॥ उल्लसन्नवतारुण्या, नरनाथकुमारिकाः । स्पृहयन्तीः सलावण्याः, स्वीकुर्वाणः पदे पदे ॥४०२॥ प्राभृतानि गजा-ऽश्वादीन्यनेकानि महीश्वरैः । ढौकितान्युररीकुर्वन्, प्रसन्नाननपङ्कजः ॥४०३।।
१. तत्र-कुम्भकारभवे इव अत्राऽपि । २. शिवहास्यवदुज्ज्वलम् ।