Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३२२
सूत्रकृताङ्ग सूत्रम् २/9/-/६४६ ब्राह्मणाश्चैवंविधा एव, एतेषांच सारम्भकत्वं स्पष्टतरंसूत्रेणैवदर्शयति-यइमे प्राग्वावर्णितानसाः स्थावराश्च प्राणिनस्तान स्वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापार स्वत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुर्वतमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापारस्वत एव कुर्वन्तीत्यर्थः, तथाअन्यांश्च समारम्भयन्तिसमारम्भकुर्वतश्चान्यान् समनुजानन्ति।
तदेवं प्राणातिपातं प्रदर्श्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाश्च, तेच सारम्भपरिग्रहत्वात् किं कुर्वन्तीति दर्शयति-यइमेप्रत्यक्षाःकामप्रधाना भोगाःकामभोगाःकाम्यन्त इतिकामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रक्चन्दनवादित्रादयः, त एते सचित्ताः-सचेतना अचेतना भवेयुः, तदुपादानभूता वाऽर्था, तांश्च सचित्तानचित्तान्वाऽर्थान् 'ते' कामभोगार्थिनो गृहस्थादयः स्वत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति॥
साम्प्रतमुपसंजिघृक्षुराह-'इह खलु' इत्यादि, इह-अस्मिन् जगति ‘सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भा-सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवमवधारयेद्अहमेवात्र स्वल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतत्रिश्रयातदाश्रयेण ब्रह्मचर्य-श्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते साम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिष्याम इत्यर्थः । ननु च यदि तत्रिश्रया पुनरपिविहर्तव्यं किमर्थते त्यज्यन्त इतिजाताशङ्गः पृच्छति-'कस्य हेतोः केन कारणेन तदेतद्गृहस्यश्रमणब्राह्मणत्यजनमभिहितमिति,आचार्योऽपिविदिताभिप्राय उत्तरंददाति, यथा'पूर्वम्' आदौ सारम्भपरिग्रहत्वं तेषांतथा पश्चादपि' सर्वकालमपिगृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा पूर्व गृहस्थभावेसारम्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, श्रमणाश्च केचन तथा 'पूर्व गृहस्थभावे सारम्भा- सपरिग्रहस्तथा
जपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाह-यथा अपरम्' अपरस्मिनप्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपि गृहस्थभावादावपीति, यदिवा-कस्य हेतोस्तद्गृहस्थाद्याश्रयणं क्रियते यतिनेत्याह-तथा पूर्व प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं तथा पश्चादपि, अतः कथं नु नामानवद्यावृत्तिर्भविष्यतीत्यतः . साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । . यथाचैतेगृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोपलभ्यन्त इति दयितुमाह'अंजू इतिव्यक्तमेतदेते गृहस्थादयो यदिवा-'अञ्जू इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच सत्संयमानुष्ठानेन चानुपस्थिताः-सम्यगुत्थानमकृतवन्ता येऽपि कथञ्चिद्धर्मकरणायोस्थितास्तेऽप्युद्दिष्टभोजित्वात्मावद्यानुष्ठानपरत्वाच गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपिताशा एव-गृहस्थकल्पाएवेति ।।साम्प्रतमुपसंहरति-यइमे-गृहस्थादयस्ते 'द्विघाऽपि सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददतेयदिवा रागद्वेषाभ्यामुभाभ्यामपि यदिवा गृहस्थप्रव्रज्यापर्यायाभ्यामुभाभ्यांपापानि कुर्वत इत्येवं 'संख्या' परिज्ञाय द्वयोरप्यन्तयोः' आरम्भपरिग्रहयो रागद्वेषयोर्वा अध्श्यमानः' अनुपलभ्यमानोयदिवारागद्वेषयोविन्ती-अभावी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484