Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 458
________________ श्रुतस्कन्धः - २, अध्ययनं -७, एजा ?, हंता वएजा । किं ते तहप्पगारा कप्पंति पव्वावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति उवट्ठावित्तए ?, हंता कप्पंति, तेसिंच णं तहप्पगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते हंता निक्खित्ते । ४५५ सेणं एयारूपेणं विहारेणं विहरमाणा जाव वासाइं चउपंचमाई छट्ठद्दसमाई वा अप्पयरो वा भुजयरो वा देसं दूइजेत्ता अगारं वएज्जा ?, हंता वएज्जा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते ?, नो इण समट्टे, से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे नो णिक्खित्ते, से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सत्तेहिं दंडे निक्खित्ते, से जे जीवे जस्स इयाणि सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खित्ते भवइ, परेणं असंजए आरणं संजए, इयाणि असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहिं दंडे नो निक्खत्ते भवइ, से एवमायाणह ? नियंठा !, से एवमायाणियव्वं । भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा आउसंतो ! नियंठा इह खलु परिव्वाइया वा परिव्वाइआओ वा अन्नयरेहिंतो तित्थाययणेहिंतो आगम्म धम्मं सवणवत्तियं उवसंकभेज्जा ?, हंता उवसंकमेजा, किं तेसिं तहप्पगारेणं धम्मे आइक्खियव्वे ?, हंता आइक्खियव्वे, तं चेव उट्ठावित्तए जाव कप्पंति ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति संभुंजित्तए ?, हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणा तं चैव जाव अगारं वएज्जा ?, हंता वएज्जा, ते णं तहप्पगारा कप्पंति संभुंजित्तए ?, नो इणट्ठे समट्ठे, से जे से जीवे जे परेणं नो कप्पंति संभुंजित्तए, से जे से जीवे आरेण कप्पंति संभुंजित्तए, से जे से जीवे जे इयाणीं नो कप्पंति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इयाणि अस्समणे, अस्समणेणं सद्धिं नो कप्पंति समणाणं निग्गंथाणं संभुंजित्तए, से एवमायाणह ? नियंठा !, से एवमायाणियव्वं । घृ. णमिति वाक्यालङ्कारे, चशब्दः पुनःशब्दार्थे, पुनरपि भगवान् गौतमस्वाम्येवाहस्वौद्धत्य परिहरणार्थमपरानपि तत्स्थविरान् साक्षिणः कर्तुमिदमाह - 'निर्ग्रन्था' युष्मत्स्थविरा: खलु प्रष्टव्याः, तद्यथा - आयुष्मन्तो निर्ग्रन्था! युष्माकमप्येतद्वक्ष्यमाणमभिमतमाहोस्विन्नेति, अवष्टम्मेन चेदमाह, युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तद्यथा - शान्तिः उपशमस्तठाधाना एके केचन मनुष्या भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि ?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनाराया वा, तेषां चार्यदेशोत्पन्नानामुपशमप्रधानानाम् एतद् उक्तपूर्वं भवति-अयं व्रतग्रहणविशेषो भवति, तद्यथा य इमे मुडा भूत्वाऽगाराद्-गृहान्निर्गत्यानगारतां प्रतपन्नाः प्रव्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्तः परित्यक्तो भवति, इदमुक्तं भवति । कश्चित्तथाविधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा- न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेऽगारं - गृहवासमावसन्ति तेषां दण्डो निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते तत्र केचन श्रमणाः प्रव्रजिताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य, तमेव कालविशेषं दर्शयति- यावद्वर्षाणि चत्वारि पञ्च वा षड् दश वा अस्य चोपलक्षणार्थत्वादन्योऽपि कालविशेषो द्रष्टव्यः, तमेवाह- अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'दूइजित्त' ति विहृत्य कुतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं गृहवासं वसेयुः गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते ? उतनेत्येवं पृष्टा निर्ग्रन्थाः प्रत्यूचुः हन्त गृहवासं व्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484