Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 464
________________ श्रुतस्कन्धः - २, अध्ययनं-७, ४६१ - - तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहिता तत्य आरेणंजे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अनिक्खित्ते अणट्टाए निक्खित्ते तेसुपञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायंभवइ, ते पाणावि जाव अयंपि भेदे से नो०। भगवंचणंउदाहुनएतं भूयं न एतंभब्वंनएतंभविस्संतिजण्णंतसा पाणा वोच्छिजिहिंति थावरा पाणा भविस्संति, थावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहि तसथावरेहिं पाणेहिंजण्णंतु वा अनोवा एवंवदह-नस्थिणं से केइ परियाएजाव नो नेयाउए भवइ। वृ. एवमन्यान्यप्यष्ट सूत्राणि द्रष्टानि सर्वाण्यपि, नवरंतत्र प्रथमे सूत्रेतदेव यद्वयाख्यातं, तच्चेवंभूतं, तद्यथा-गृहीतपरिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेषूत्पद्यन्ते । तथा द्वितीयं सूत्रं त्वाराद्देशवर्तिनस्त्रसाः आराद्देशवर्तिषुस्थावरेषूत्पद्यन्तेतृतीये त्वाराद्देशवर्तिनस्त्रसा गृहीतपरिमाणाद्देशाद्वहिर्येत्रसाः स्थावराश्च तेषूत्पद्यन्ते॥तथा चतुर्थसूत्रत्वाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव सेषूत्पद्यन्ते। पञ्चमं सूत्रं तुआराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते ।। षष्ठं सूत्रं तुपरदेशवर्तिनी ये स्थावरास्ते गृहीतपरिमाणस्थे(परदेशवत्ति)षुत्रसस्थावरेषूत्पद्यन्ते। सप्तमसूत्रं त्विदं-परदेशवर्तिनोये त्रसस्थावरास्ते आराद्देशवर्तिषुत्रसेषूत्पद्यन्ते। अष्टमसूत्रंतुपरदेशवर्तिनो येत्रसस्थावरास्ते आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते ।। नवमसूत्रंतुपरदेशवर्तिनोये त्रसस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेषूत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनीयानि, तत्र यत्र यत्र त्रसास्तत्रादाशनः-आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं, यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्धया विधेयेति । तदेवंबहुभिदृष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतां चौद्यस्य सूत्रेणैव दर्शयितुमाह-'भगवंच णं उदाहु रित्यादि, भगवान् गौतमस्वाम्युदकंप्रत्येतदाह,तद्यथानैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्तेकाले भाव्यं नाप्येतद्वर्तमानकाले भवति येत्रसाः प्राणाःसर्वथा निर्लेपतया स्वजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपिनैवसमुच्छेत्स्यन्ति-त्रसा भविष्यन्ति, यद्यपितेषांपरस्परसंक्रमेणगमनमस्ति तथापिनसामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-नह्येवंभूतः संभवोऽस्ति यदुतप्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चां मनुष्यदेवानां च सर्वदाऽप्यभावः एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपिनारकादयस्त्रसाः समुच्छिद्यन्ते, नचास्यप्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानाम- नन्तत्वादेव नासंख्येयेषु त्रसेषूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नस्त्रसैः स्थावरैश्चप्राणिभिर्यद्वदतयूयमन्योवा कश्चिद्वदति, तद्यथा-नास्त्यसौ पर्यायोयत्रश्रमणोपासकस्यैक त्रसविषयोऽपिदण्डपरित्यागइति, तदेतदुक्तनीत्या सर्वमशोभनमिति । सांप्रतमुपसंजिघृक्षुराह मू. (८०६) भगवंचणं उदाहु आउसंतो! उदगाजे खलु समणं वा माहणं वा परिभासेइ मित्ति मनति आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा नो परिभासइ मित्ति मन्त्रंति आगमित्ता नाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484