Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६२
सूत्रकृताङ्ग सूत्रम् २/७/-1८०६ परलोगविसुद्धीए चिट्टइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणादायमाणे जामेव दिसिं पाउन्मूते तामेव दिसिं पहारेत्य गमणाए।
भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अनुत्तरं जोगखेमपयं लंभिए समाणे सोवितायतं आढाइ परिजाणेति वंदति नमसति सक्कारेइ संमाणेइ जाव कल्लाणं मंगलं देवयं चेइयं पञ्जुवासति ।
तएणंसेउदएपेढालपुत्ते भगवंगोयमंएवं चयासी-एतेसिणंभंते! पदाणंपुचिअनाणयाए असवमयाए अबोहिए अनभिगमेणं अदिवाणं असुयाणं अमुयाणं अविनायाणं अव्वोगडाणं अनिगूढाणं अविच्छिन्नाणं अनिसिट्ठाणं अनिवूढाणं अनुवहारियाणं एयमटुंनो सद्दहियं नो पित्तयं नो रोइयं, एतेसिणं भंते ! पदाणं एम्हि जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमई सदहामि पत्तियामि रोएमि एवमेव से जहेयं तुब्भे वदह ।
तएणंभगवं गोयमे उदयं पेढालपुत्तं एवं वयासी सदहाहि णं अजो! पत्तियाहिणं अञ्जो रोएहिं णं अञ्जो! एवमेयं जहाणं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-इच्छामिणं भंते! तुभं अंतिए चाउजामाओधम्माओ पंचमहव्वइयं सपडिक्कमणं धर्म उपसंपजित्ता णं विहरित्तए।
तएणंसेभगवंगोयमे उदयंपेढालपुत्तंगहायजेणेवसमणेभगवंमहावीरे तेणेव उवागच्छइ, उवागच्छइत्तातए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्षुत्तो आयाहिणं पयाहिणं करित्ता चंदई नमसति, वंदित्ता नमंसित्ता एवं वयासीइच्छामिणभंते! तुभं अंतिए चारज्जामाओधम्माओपंचमहब्वइयं सपडिक्कमणधर्मउवसंपजित्ता णं विहरित्तए।
तएणंसमणे भगवंमहावीरे उदयं एवं वयासी-अहसुहं देवाणुप्पिया! मा पडिबंधं करेहि, तएणसे उदएपेढालुपुत्ते समणस्स भगवओमहावीरस्स अंतिएचाउज्जामाओधम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मउवसंपनित्ताणं विहरइत्तिबेमि।
पृ. 'भगवं च णं उदाहुरित्यादि गौतमस्वाम्याह-आयुष्मन्नुदक ! यः खलु श्रमणं वायथोक्तकारिणंमाहनं वा-सद्ब्रह्मचर्योपेतं परिभाषते' निन्दति मैत्री मन्यमानोऽपि,तथा सम्यग् ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स खलु लघुप्रकृतिः पणिडतंमन्यः परलोकस्य' सुगतिलक्षणस्य तत्कारणस्यवा सत्संयमस्य पलिमन्थाय तद्विलोडनाय तद्विघाताय तिष्ठति, यस्तु पुनर्महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्युनगम्य तथा पापानां कर्मणाकरणायोत्थितः स खलु परलोकविशुद्धयाऽवतिष्ठते, अनेनचपरिभाषावर्जनेन यथावस्थितार्थस्वरूपदर्शनतोगौतमस्वामिना स्वौद्धत्यं परिहृतं भवति, तदेवंयथावस्थितमर्थं गौतमस्वामिनाऽवगमितोऽप्युदकः पेढालपुत्री यदा भगवन्तं गौतममनाद्रियमाणो यस्याएव दिशःप्रादुर्भूतस्तामेव दिशंगमनाय संप्रघारितवान्
तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतमस्वाम्याह, तद्यथा-आयुष्मनुदक ! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके-समीपेएकमपियोगक्षेमायपद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदं, किंभूतम्?-आर्यम् आर्यानुष्ठानहेतुत्वादाय, तथाधार्मिकंतथाशोभनवचनं सुवचन सद्गतिहेतुत्वात् तदेवंभूतं पदं श्रुत्वा निशम्य-अवगम्य धात्मन एव तदनुत्तरं योगक्षेमपद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484