Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 457
________________ ४५४ सूत्रकृताङ्गसूत्रम् २/७/-1८०२ चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मदभ्युपगमेनैव परिहियते-तदेवपराभिनायेण परिहरति-अस्त्यसौ पर्यायः-स चाय-भवदभ्रिपायेण यदा सर्वेऽपि स्थावरासत्वं प्रतिपद्यन्ते यस्मिन्पर्याय-अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्च सर्वप्राणिभिस्त्रसत्वेन भूतैः-उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषुदण्डो निक्षिप्तः-परित्यक्तः, इदमुक्तं भवति-यदा सर्वेऽपिस्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति। एतदेवप्रश्नपूर्वकंदर्शयितुमाह-'कस्सणं हेउ'मित्यादि, सुगमयावत्रसकायेसमुत्पन्नानां स्थानमेतदधात्यम्-अघातार्ह, तत्रविरतिसद्भावादित्यभिप्रायः।तेच त्रसानरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधियन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्रसा अप्युच्यन्ते, तथा महान्कायः-शरीरंयेषांतेमहाकायाः,वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति। तथा चिरस्थितिकाःत्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा तेप्राणिनस्त्रसा बहुतमा-भूयिष्ठायैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्यतेनप्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन चसर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाःप्राणिनोयैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति-अल्पशब्दस्याभाववाचित्वान्न सन्त्येव ये येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या से' तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य-उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति सम्बन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यधूयंवदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगमं यावत् 'नोनेयाउए भवइत्ति। साम्प्रतंत्रसानां स्थावरपर्यायापनाना व्यापादनेनापिन व्रतमङ्गो भवतीत्यर्थस्य प्रसिद्धये दृष्टान्तत्रयमाह म. (८०३) भगवं च णं उदाहु नियंठा खलु पुछियव्वा-आउसंतो ! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिंच एवं वृत्तपुव्वं भवइ-जे इमे मुंडे भवित्ता आगाराओअनगारियं पब्बइए, एसिंचणं आमरणंताए दंडे निक्खित्ते, जे इमे अगारमावसंति एएसिणं आमरणंताए दंडे नो निक्खित्ते, केईचणं समणा जाव वासाइं चउपंचमाइंछट्टद्दसमाइंअप्पयरोवा भुजयरो वा देसंदुईञ्जित्ता अगारमावसेज्जा ?, हतावसेजा, तस्स णतं गारत्यं वहमाणस्स से पचक्खाणे भंगे भवइ?, नोतिणढे समढे, एवमेव समणोवासगस्सवितसेहं पाणेहिं दंडे निक्खित्ते, थावरेहिं पाणेहिं दंडे नो निक्खित्ते, तस्स णं तं थावरकायं वहमाणस्स से पञ्चक्खाणे नो भंगे भवइ, से एवमायाणह? नियंठा!, एवमायाणियब्बं । ___ भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो नियंठा ! इह खलु गाहार्वइ वा गाहावइपुत्तो वातहप्पगारेहिं कुलेहिं आगम्मधम्मंसवणवत्तियंउवसंकमेजा?,हंता उवसंकमेजा, तेसिं चणं तहप्पगाराणं धर्म आइक्खियब्वे?,हंता आइक्खियव्चे, किंतेतहप्पगारं धम्मं सोचा निसम्म एवं वएजा-इणमेव निग्गंथं पावयणं सचं अनुत्तरं केवलियं पडिपुन्नं संसुद्धं नेयाउयं सलकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमसंदिद्धं पडिपन्नं संसुद्धं नेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज णमग्गं निव्वाणमग्गं अवितहमसंदिद्धं सव्वदु खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसियामो तहा तुयट्टामो तहा भुंजामो तहा भासामोतहाअब्भुट्ठामो तहाउठाए उट्ठेमोत्तिपाणाणंभूयाणंजीवाणंसत्ताणं संजमेणं संजमामोत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484