Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 449
________________ ४४६ सूत्रकृताङ्ग सूत्रम् २/७/-१७९५ तीसे णं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्य णं हत्यिजामे नामं वनसंडे होत्था, किण्हे वन्नओ वनसंडस्स। घृ. तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः सम्बन्धिनी नालन्दायाः पूर्वोत्तस्यां दिशि शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैवंभूताऽऽसीदनेकस्तम्भशतसन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्याश्चउत्तरपूर्वदिग्विभागे हस्तियामाख्यो वनखण्ड आसीत, कृष्णावभास इत्यादिवर्णकः।। मू. (७९६) तस्सिं चणं गिहपदेसंमि भगवं गोयमे विहरइ, भगवंचणंअहे आरामंसि। अहे णं उदए पेढालपुत्ते भगवं पासावच्चिजे नियंठे मेयजे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छइत्ता भगवं गोयमंएवं वयासी आउसंतो! गोयमा अस्थि खलु मे कोइ पदेसे पुच्छियव्वे, तं च आउसो ! अहासुयं अहादरिसियं मे वियागरेहि सवायं, भगवंगोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाइआउसो सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयम एवं वयासी वृ.तस्मिंश्च वनखण्डगृहप्रदेशे भगवान् गौतमस्वामी श्रीवर्धमानस्वाभिगणधरोविहरति अथानन्तरं भगवान् गौतमस्वामी तस्मिन्नारामे सह साधुभिर्व्यवस्थितः 'अथ' अनन्तरंणमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः पाश्र्वापत्यस्य' पार्श्वस्वामिशिष्यस्यापत्यं-शिष्यः पाश्वपित्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्या दिशि तस्मिन्वा प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्यं च गाथया दर्शयितुमाहनि. [२०५] पासावचिज्जो पुच्छियाइओ अजगोयमं उदगो। सावगपुच्छा धम्मं सोउं कहियंमि उरसंता ।। वृ. पार्श्वनाथशिष्ट उदकाभिधान आर्यगौतमं पृष्टवान्, किं तत् ? -श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते! साधोः श्रावकाणुव्रतदाने सतिस्थूलप्राणातिपातादिविषयते तदन्येषां सूक्ष्मबादराणांप्राणिनामुपघाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कस्मात्र भवति?, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं व्यापादयतइवतव्रतभङ्गजनितःकर्मबन्धःकस्मान भवतीत्येतप्रश्नस्योत्तरंगृहपतिचौरग्रहणविमो-क्षणोपमया दत्तवान्, तच्च श्रावकप्रश्नस्यौम्यं गौतमस्वामिना कथितं श्रुत्वोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्त्रियते __'स' उदको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा-आयुष्मगौतम 'अस्ति मम विद्यते कश्चिादेशःप्रष्टव्यः' तत्र संदेहात, तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि' प्रतिपादय । एवं पृष्टः स चायं भगवान्, यदिवा सह वादेन सवादं पृष्टः सदाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत्, तद्यथा-अपिचायुष्मन्नुदक ! श्रुत्वा भवदीयं प्रश्नं निशम्य च-अवधार्य च गुणदषविचारणतः सम्यगहं ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवायं' सद्वाचं चोदकः, सवादं सद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत्॥ ...मू. (७९७) आउसो ! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484