Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२६
सूत्रकृताङ्ग सूत्रम् २/६/-1७४६
मू. (४६) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु ।
अगारिणोऽवी समणा भवंतु, सेवंति उतंऽवितहप्पगारं ।। वृ. पुनरप्याक एवैतद्दूषणायाह-स्यादेतद्भवदीयं मतं-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपिडीताश्च तत्कथं ते न तपस्विन इत्येतदाशयाईक आह-यदि बीजाधुपभोगिनोऽपि श्रमणा इत्येवं भगवताऽभ्युपगम्यतेएवं तर्खगारिणोऽपि-गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थामाशंसावतामपि निष्किञ्चनतर्यकाकिविहारित्वं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह 'सेवंति उ तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति। मू. (७४७)जे याविबीओदगभौति भिक्ख, भिक्खं विहं जायति जीवियट्ठी।
तेनातिसंजोगमविप्पहाय, कायोवगानंतकराभवंति। पृ.पुनरप्याको बीजोदकादिभोजिनांदोषाभिधित्सयाऽऽह-जे यावी त्यादि, ये चापि 'भिक्षवः' प्रव्रजिता बीजोदकभोजिनःसन्तोद्रव्यतो ब्रह्मचारिणोऽपि भिक्षांचाटन्तिजीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोगं स्वजनसम्बन्ध विप्रहाय'त्यक्त्वा कायान्कायेषुवोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तत्वात् संसारस्यानन्तकराभवन्तीति, इदमुक्तंभवति-केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः शेषेण तु बीजोदकाधुपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाञ्चित्संभाव्यते, नैतावता श्रमणभाव इति ।
__ अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीथिकान्सहायान् विधाय सोल्लुण्ठमसारं वक्तुकाम आहमू. (७४८) इमं वयं तु तुम पाउकुव्वं, पावाइणो गिरिहसि सव्व एव ।
पावाइणो पुढो किट्टयंता, सयं सयं दिहि करेंति पाउ। घृ. 'इमां पूर्वोक्तांवाचंतुशब्दोविशेषणार्थं त्वं प्रादुष्कुर्वन् प्रकाशयन्सर्वानपिप्रावादुकान् 'गर्हसि जुगुप्ससे, यस्मात्सर्वेऽपि तीर्थका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्तन्ते, ते तु भवता नाभ्युपगभ्यन्ते, तेतु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां दृष्टि-प्रत्येकं स्वदर्शन कीर्तयन्तः प्रादुष्कुर्वन्ति' प्रकाशयन्ति ।यदिवा श्लोकपश्चार्द्धमाककुमारआह-सर्वेऽपिप्रावादुका यथावस्थितं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्म, तथाहि-अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदस्मदीयं दर्शनम्, एवं व्यवस्थिते काऽत्र परनिन्दा को वाऽऽत्मोत्कर्ष इति । मू. (७४९) ते अन्नमन्नस्स उ गरहमाणा, अखंति भो समणा माहणाय।
सतोय अत्थी असतो य नत्थी, गरहामो दिहिन गरहामो किंचि॥ वृ.किंच ते अन्नमन्नस्से त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य परस्परेणतुस्वदर्शनप्रतिष्ठाशयापरदर्शनं गर्हमाणाः स्वदर्शनगुणानाचक्षते, तुशब्दात्परस्परतोव्याहतमनुष्ठानं चानुतिष्ठन्ति, तेच 'श्रमणा' निर्ग्रन्थादयो 'ब्राह्मणा'द्विजातयः सर्वेऽप्येते स्वकं पक्षसमर्थयन्ति परकीय च दूषयन्ति। तदेव पश्चार्द्धन दर्शयति-'स्वत' इति स्वकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, अस्वतश्चपराभ्युपगमाञ्च नास्तिपुण्यादिकमित्येवं सर्वेऽपि तीर्थकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थितत्त्वप्ररूपणतोयुक्ति विकलत्वादेकान्तद्दष्टि
Jain Education International
For Private & Personal Use Only
For Price
www.jainelibrary.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484