Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४४०
सूत्रकृताङ्ग सूत्रम् २/६/-/७८६ अस्मिन्जगतियेतीर्थिका 'अजानाना अविद्वांसो'धर्म' दुर्गतिगमनमार्गस्यार्गलाभूतं कथयन्ति' प्रतिपादयन्ति तेस्वतोनष्टाअपरानपि नाशयन्ति, क्व ? 'घोरे' भयानकेसंसारसागरे अनोरपारे त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् । मू. (७८७) लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता।
धम्मसमतं च कहति जे उ, तारंति अप्पाण परं च तिन्ना।। वृ. साम्प्रतं सम्यगज्ञानवतामुपदेष्टणां गुणानाविर्भावयन्नाह-'लोय'मित्यादि, 'लोक' चतुर्दशरञ्वात्मकं केवलालोकेन केवलिनो विविधम्-अनेकप्रकारंजानन्ति-विदन्तीह-अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तुपरहितैषिणः कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरंतीर्णा, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुननिनत्युक्तं, तद् बौद्धमतोच्छेदेनज्ञानाधार आत्माअस्तीतिप्रतिपादनार्थमिति, एतदुक्तं भवति-यथादेशिकःसम्यगमार्गज्ञआत्मानंपरंचतदुपदेशवर्तिनमहाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परंचसंसारकान्तारानिस्तारयन्तीति।
-पुनरप्याककुमार एवमाहमू. (७८८) जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया।
उदाहडं तंतु समं मईए, अहाउसो विपरियासमेव ।। वृ.असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेता:समन्वितास्तद्विपाकसहाया 'गर्हितं' निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं 'स्थानं' पदं कर्मानुष्ठानरूपमिह-अस्मिन् जगत्यासेवन्ति-जीविकाहेतुमाश्रयन्ति, तथा ये च सदुपदेशवर्तिनो लोकेऽस्मिन् ‘चरणेन' विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठानशोभनाशोभनस्वरूपमपि सत् तदसर्वज्ञैः-अग्दिर्शिभिः 'सम' सशं तुल्यमुदाहृतं-उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनंतच्छोभनत्वेतरवितरथेति,यदिवा विपर्यास इति मदनोन्मत्तप्रलापवदित्युक्तं भवतीति। मू. (७८९) संवच्छरेणाविय एगमेगं, बाणेण मारेउ महागयतु ।
सेसाण जीवाण दयट्ठायाए, वासं वयं वित्ति पकप्पयामो । पृतदेवमेकदण्डिनो निराकृत्याककुमारो यावद्भवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदंच प्रोचुरित्याह-संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापस्तास्तेषां मध्ये कश्चिदृद्धतम् एतदुवाच्, तद्यथा-भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयं, तत्रयेअमीतापसाः कन्दमूलफलाशिनस्तेबहूनांसत्त्वानांस्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपधाते वर्तन्ते, येऽपि च भक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पिपीलिकादिजन्तूनां उपाधाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दातू षण्मासेन चैकैकं हस्तिनं महाकायंबाणप्रहारेण व्यापाद्य शेषसत्वानां दयार्थमात्मनो 'वृत्तिं' वर्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति ।
___ -साम्प्रतमेतदेवाककुमारो हस्तितापसमतं दूषयितुमाहJain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484