Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 384
________________ - श्रुतस्कन्धः-२, अध्ययन-३, ____ ३८१ तेजीवा आहारंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽविय णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा नानावना जावमक्खायं । वृ.तृतीयंत्विदम्-अथापरंपुराख्यातं, तद्यथा-इहैके सत्त्वाअध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहत्वेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयोनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरेअध्यारुहजीवा आहारयन्त, तृतीये त्वध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः । मू. (६८२) अहावरं पुरस्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्पनियाणेणंतत्थयुक्कमा अज्झारोहजोणिएसुअज्झारोहेसुमूलत्ताएजावबीयत्ताए विउदंति तेजीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेति जाव अवरेऽवि यणं तेसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा नानावना जावमक्खायं । वृ. इदं तु चतुर्थकं, तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति। मू. (६८३) अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव नानाविहजोणियासु पुढवीसुतणत्ताए विउति । ते जीवा तेसिं नानाविहजोणियाणं पुढवीणं सिणेहमाहारेति जाव ते जीवा कम्मोववन्ना भवंतीतिमक्खायं ।। वृ.साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्पतिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चत्वार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु पृथिवीयोनिषु तृणत्वेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति । मू. (६८४) एवं पुढविजोणिएसुतणेसुतणत्ताए विउदंति जावमक्खायं। वृ. द्वितीयं तु पृथवीयोनिकेषु तृणेषूत्पद्यन्ते तृणशरीरं चाहारयन्तीति । म. (६८५) एवंतणजोणिएसुतणेसुतणत्ताए विउद्घति, तणजोणियंतणसरीरंच आहारेति जावमक्खाया एवं तणजोणिएसुतणेसुमूलत्ताए जावबीयत्ताए विउद्देति तेजीवाजावएवमक्खायं एवं ओसहीणवि चत्तारिआलावगा। एवं हरियाणवि चत्तारि आलावगा। घृ.तृतीयं तु तृणयोनिकेषु तृणेषुत्पद्यन्ते तृणयौनिकतृणशरीरं चाहारयन्तीति । चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषूत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति। एवमौषध्याश्रयाश्चत्वार आलापका भणनीयाः, नवरमोषधिग्रहणं कर्तव्यम् । एवं हरिताश्रयाश्चत्वार आलापका भणनीयाः । मू.(६८६) अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणंतत्थवुकमा नानाविहजोणियासु पुढवीसुआयत्ताए वायत्ताएकायत्ताएकूहणत्ताए कंदुकत्ताए उब्वेहनियत्ताए निव्वेहनियत्ताए सछत्ताएछत्तगत्ताएवासाणियत्ताए कूरत्ताए विउति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484